________________
७६
सूत्रपाठविचारः
तत्त्वार्थाधिगमसूत्रम्
[ अध्यायः ७ स्तेयलक्षणम् सूत्रम्-अदत्तादानं स्तेयम् ॥७-१०॥
टी-प्रमत्तयोगादित्यनुवर्तते । दीयते स दत्तम् । कर्मणि निष्ठा । कर्म च कर्तुरीप्सिततम चेतनाचेतनं वस्तु, ममेत्येवं परिगृहीतं पञ्चभिर्देवेन्द्रादिभिः कस्मैचिद् दीयते यत् तद् दत्तमुच्यते । यत् तु तैः परिगृहीतमेव न दत्तं तस्यादानं-ग्रहणं धारणं च स्वेच्छया हठेन समक्षमेव चौर्येण वा (तत् स्तेय )मुच्यते, देवेन्द्रादिभिः परिग्रहीतभिर्दीयमानमपि किश्चिद् भगवता नानुज्ञातमागमे शय्याहारोपधिष्वनेपणीयादि तदपि स्तेयमेव ॥ ननु चैवंविधमेव सूत्रं
कार्यम्-शास्त्रेणादत्तस्यादानं स्तेयमिति । सत्यम्, एवं संगृह्यते सकलं लक्षणं तथापि लापविकाशय आचार्यः सूत्रबन्धमेवं न चकारेति । अनेन
च लक्षणेन खरकुटीसम्बन्धिमानुषकेशादेर्भावत उज्झितस्य सति प्रयोजने ग्रहणमवकरादिस्थानोज्झितचीवरादेर्वा न स्तेयमिति ।
भा०-स्तेयबुद्धया परैरदत्तस्य परिगृहीतस्य वा तृणादेव्यजातस्यादानं स्तयम् ॥ १०॥ ___टी.-स्तेयबुद्धयेन्यादि भाष्यम् । स्तेनस्य भावः स्तेयं, हरामीत्यादातुः परिणामः स्तेयबुद्धिः । सा च प्रमत्तस्यैव कायवाङ्मनोयोगत्रयानुसारिणी, बुद्धिर्ज्ञानमिति, तया स्तेयबुद्धया कषायादिप्रमादकलुषितधिया करणभूतया कर्तुः परिणन्तुराददानस्य स्तेयमिति । आदानं च द्रव्यभावाभ्यामात्मनो यथासम्भवमायोज्यम् । स्तेयबुद्धिग्रहणात् तु कमोदानं न स्तेय मिति । ज्ञानावरणादिकर्मणो हि यद्यप्यदत्तस्य ग्रहणमानं तथापि न तत्र स्तेयबुद्धिबिन्धु रस्ति । सत्स्वपि प्रमादादिबन्धहेतुषु स्तेयबुद्धया त्वादित्समानस्य स्तेयम् । एतदेव स्फुटतरमाचष्टे भाष्यकारः-परैरदत्तस्येत्यादिना । परैः परिगृहीतस्य दानप्रवृत्तिरदानं वा सम्भवति नापरिगृहीतस्य, अतस्तैरदत्तस्यादानं स्तेयं, न तु ज्ञानावरणादिकमेणः कश्चित् परिगृहीताऽस्ति यो दास्यति न वेति । यदा च परैः परिग्रहीतृभिः परिगृहीतस्यादत्तस्यादानं स्तेयं तदा नास्ति कर्मणि प्रसङ्गः। अपिच-प्रायोग्यमनुज्ञातं दक्षिणार्धदेवेन्द्रेण प्रथमतीर्थकरस्य तीर्थ एव भगवतः सुरासुरशिरोमालाकुसुमरजोरञ्जितचरणस्य नाभेयस्य । कियतः पुनरस्यादेयस्य स्वीकरणं स्तेयमित्याह-तृणादेद्रेव्यजातस्येति । तृणमादियस्य द्रव्यजातस्य तत् तृणादि । तृणग्रहणं निःसारताप्रतिपादनार्थ अल्पताप्रतिपादनार्थ च । तृणेन निःसारेणाल्पनेकेनाप्यपहतेनात्यन्तमैहिको दोषो न सम्भाव्यते, तादृशस्याप्यदत्तस्यादानं स्तेयं भवति, किमुत मरकतपद्मरागादेरिति । अत्र च परिगृहीतापरिगृहीतस्येति केचित् भाष्यमधी
लके-"जंपि वत्थं च पायं वा अकप्पिन इच्छिना"। २ 'स्पष्टतर ' इति हु-पाठः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org