________________
१६०
तत्त्वार्थादिगमसूत्रम्
[ अध्यायः २ णाउसो!, तस्स णं गोयमा! पुरिसस्स वेयणाहितो पुढविकाइए अक्कंते समाणे अणितरियं अकंदिततरियं चेव अमणामतरियं चेव वेयणं पच्चणुभवति" (भग श०९,उ०३,सू०६५३)। एवमेवाप्तेजोवायुवनस्पतिकाया अपि वक्तव्याः । युक्तिरपि सास्नाविषाणादिसङ्घाता हि छेद्यभेद्योत्क्षेप्यभोग्या यरसनीयस्पृश्यदृश्यद्रव्यत्वे सति जीवशरीरतया प्रसिद्धाः, पृथिव्यादीनां च छेद्यत्वादिदृष्टमपतोतुं न शक्यते, जीवशरीरत्वेन निरूपितत्वात् , पाणिपादसङ्घातानामिव पृथिव्यादीनामपि कदाचिच्चैतन्यं, न चात्यन्तमचित्ततेति, कदाचित् किश्चिदचेतनमपि शस्त्रोपहतत्वात पाण्यादिवदेवेति, अर्कोविकाराङ्कुरवच समानजातीयाकुरोत्पत्तिमत्त्वे सति स्वाश्रयावस्था विद्रुमलवणोपलादयः पृथिवीविकाराश्चेतना ततश्च विद्रुमलवणादिवत् पृथिवी विकारे सति अनपटलाञ्जन-हरिताल-मनःशिला-शुद्धपृथिवी-शर्कराप्रभृतयश्चैतन्यमव्यक्तं मत्तसुप्तमूछितपुरुषवदनुभवन्तीत्यागमतो युक्तितश्चैषामुपेयोगो लक्षणं प्रतिपत्तव्यमितरत्रापि च यथासम्भवमेतदुभयमायोजनीयम् । अप्कायोऽनेक इत्यादिग्रन्थः । अत्राप्या
दिग्रहणेनावश्याय-महिका-करक-हरतनु-शुद्ध-शीतोष्ण-क्षाराम्ल-लवण-क्षीप्रदर्शनम्
द र-धृतोदकप्रकाराः परिगृह्यन्ते,बादराणां समुद्र-हद-नदीप्रभृतिस्थानमितरे
।
पां सर्वलोकस्तथैवासङ्ख्येयतापर्याप्तकादिभेदश्वाशेषस्तथैव केवलं शरीरसंस्थानं स्तिबुकबिन्दुकसंस्थितमेवावसेयम् । वनस्पतिकाय इत्यादिग्रन्थः । शैवलादिरिति ।
साधारणशरीरबादरवनस्पतिकायोपादानात् तदुपलक्षितास्ते चान्ये च वनस्पतिकायि. कानां भेदनिरू.
4. ग्राह्याः, शैवालावकपणकहरिद्राकमूलकाल्लुकासिंहकर्णिप्रभृतयः, तथा पणम् प्रत्येकशरीराः वृक्ष-गुच्छ-गुल्म-लतावितानप्रभृतयः। अत्र साधारणवन
स्पतेरनन्तजीवानामेकं शरीरमुच्छ्वासनिःश्वाससमतासमाहारादानता चेत्यादिलक्षणमागमतोऽनुसतव्यम् । प्रत्येकशरीरास्त्वसङ्ख्येयजीवाः सङ्ख्येयजीवा वा बहुभेदाः, पर्याप्तकादिभेदस्तथैव, केवलमनित्थं रथं शरीरसंस्थानमेषामवसेयम् , शेषमन्यत् समानम् । स्थानं घनोदधिधनवलयाद्येषां, सख्यामङ्गीकृत्यानन्ताः सर्वे वनस्पतयः, सूक्ष्माः सर्वलोकव्यापिनो वनस्पतयः ॥ १३ ॥
उक्ताः स्थावराः, वसा उच्यन्ते
सूत्रम्-तेजोवायू दीन्द्रियादयश्च त्रसाः ॥२-१४ ॥ भा०-तेजःकायिका अङ्गारादयः । वायुकायिका उत्कलिकादयः। .. बीन्द्रियास्त्रीन्द्रियाश्चतुरिन्द्रियाः पञ्चेन्द्रिया इत्येते असा
" भवन्ति । संसारिणस्त्रसाः स्थावरा इत्युक्ते एतदुक्तं भवतिमुक्ता नैव असा नैव स्थावरा इति ॥ १४ ॥ भवति ? अनिष्टां श्रमणायुष्मन् । तस्य गौतम | पुरुषस्य वेदनायाः ( सकाशात् ) पृथ्वीकायिक आक्रान्तः सन् भनिष्टतरी अकान्ततरां अमनोज्ञतरामेव वेदना प्रत्यनुभवति। .
'मुपयोगलक्षणस्वम् ' इति ग-टी-पाठः ॥ २ 'तेजोवायुद्वीन्द्रियादयः त्रसाः ' इति ग-पाठ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org