SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ ७० रायचन्द्रजैनशास्त्रमालायाम् भाष्यम्-परस्परोदीरितानि दुःखानि नरकेषु नारकाणां भवन्ति । क्षेत्रस्वभावजनिताचाशुभात्पुद्गलपरिणामादित्यर्थः ॥ विशेषव्याख्या-नरकके जीवोंको नरकमें परस्पर उदीरित दुःख होते हैं अर्थात् क्षेत्रके स्वभावसे तथा अशुभ पुद्गलपरिणामके कारण वे नारकी अन्योन्य एक दूसरेको दुःख ही उत्पन्न करते हैं। तत्र क्षेत्रस्वभावजनितपुद्गलपरिणामः शीतोष्णक्षुत्पिपासादिः। शीतोष्णे व्याख्याते क्षुत्पिपासे वक्ष्यामः । अनुपरतशुष्कन्धनोपादानेनैवाग्निना तीक्ष्णेन प्रततेन क्षुदग्निना दन्दह्यमानशरीरा अनुसमयमाहरयन्ति ते सर्वे पुद्गलानप्यास्तीव्रया च नित्यानुषक्तया पिपासया शुष्ककण्ठौष्ठतालुजिह्वाः सर्वोदधीनपि पिबेयुर्न च तृप्तिं समाप्नुयुर्वर्धयातामेव चैषां क्षुत्तृष्णे इत्येवमादीनि क्षेत्रप्रत्ययानि ॥ ___ वहां क्षेत्रके स्वभावसे उत्पन्न पुद्गलोंके परिणाम शीत, उष्ण, क्षुत् ( भूख ) तथा पिपासा आदि हैं । शीत तथा उष्णाका व्याख्यान तो कर चुके हैं; अब क्षुत् तथा पिपासा कहते हैं। निरन्तर शुष्क ईधनसे अति प्रज्वलित विस्तृत अग्निके तुल्य अति तीक्ष्ण और चारोंओरसे व्याप्त क्षुधारूप अग्निसे निरन्तर दन्दह्यमान् अर्थात् जलते हुए शरीरवाले, प्रतिक्षण भोजनकी ही इच्छा करते हैं, यदि पावें तो वे सब नारकी जीव पुद्गल अर्थात् मृत्तिका पाषाणादि भी खा जावें; और सदाकी तीव्र पिपासासे जिनके कंठ, ओष्ट, तालु तथा जिव्हादि शुष्क हो गये हैं, ऐसे नरकके जीव यदि पावें तो सम्पूर्ण समुद्रोंको भी पी जावें, तथापि तृप्त न हों ! किन्तु उनकी क्षुधा और पिपासा बढती ही जावे । इस प्रकार क्षेत्र अर्थात् नरकस्थानके कारणसे क्षुधा पिपासा आदि होते हैं। ___ परस्परोदीरितानि च । अपि चोक्तम् । भवप्रत्ययोऽवधि रकदेवानामिति तन्नारकेष्ववधिज्ञानमशुभभवहेतुकं मिथ्यादर्शनयोगाच्च विभङ्गज्ञानं भवति । भावदोषोपघातात्तु तेषां दुःखकारणमेव भवति । तेन हि ते सर्वतः तिर्यगूर्ध्वमधश्च दूरत एवाजलं दुःखहेतून्पश्यन्ति । यथा च काकोलूकमहिनकुलं चोत्पत्त्यैव बद्धवैरं तथा परस्परं प्रति नारकाः । यथा वापूर्वाञ् शुनो दृष्ट्वा श्वानो निर्दयं क्रुध्यन्यन्योन्यं प्रहरन्ति च तथा तेषां नारकाणामवधिविषयेण दूरत एवान्योन्यमालोक्य क्रोधस्तीबानुशयो जायते दुरन्तो भवहेतुकः । ततः प्रागेव दुःखसमुहातार्ताः क्रोधान्यादीपितमनसोऽतर्किता इव श्वानः समुद्धता वैक्रियं भयानकं रूपमास्थाय तत्रैव पृथिवीपरिणामजानि क्षेत्रानुभावजनितानि चायःशूलशिलामुसलमुद्गरकुन्ततोमरासिपट्टिशशक्त्ययोधनखड्गयष्टिपरशुभिण्डिमालादीन्यायुधान्यादाय करचरणदशनैश्चान्योन्यमभिघ्नन्ति । ततः परस्पराभिहता विकृताङ्गा निस्तनन्तो गाढवेदनाः शूनाघातनप्रविष्टा इव महिषसूकरोरभ्राः स्फुरन्तो रुधिरकर्दमे चेष्टन्ते । इत्येवमादीनि परस्परोदीरितानि नरकेषु नारकाणां दुःखानि भवन्तीति । __ परस्परोदीरितदुःख-नारकजीव परस्पर दुःखोंको उत्पन्न करते हैं। पूर्व प्रकरणमें कहा भी है कि, "भवप्रत्ययोऽवधिदेवनारकाणाम्" अर्थात् "देव तथा नरकके Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004021
Book TitleSabhashya Tattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorThakurprasad Sharma
PublisherParamshrut Prabhavak Mandal
Publication Year
Total Pages276
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Tattvartha Sutra, & Tattvarth
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy