SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ रायचन्द्रजैनशास्त्रमालायाम् स्थान हैं । तथा हा मातः! धिक्कार है ( मुझे )! अहो अतिकष्ट है! खेद है! मुझे छोड़ दो ! दोड़ो प्रसन्न होकर मुझे छुड़ा दो! हे स्वामिन् ! मुझ दीनको न मारो !! निरन्तर इस प्रकार रोदनोंसे, अति तीव्र करुणाजनक दीन आकुल भावोंसे, महाविलापोंसे, आर्तस्वरयुक्त शब्दोंसे, दीन कृपण और करुणाजनक याचनाओंसे, आँसुओंसे सन्निरुद्ध गर्जनाओंसे, महावेदनाओंसे कूजित शब्दोंसे, तथा सन्तापोंसे अति उष्ण श्वासोच्छासोंसे, और निरन्तर भययुक्त शब्दोंसे पूर्ण वे नरक भूमि हैं। __ अशुभतरदेहाः । देहाः शरीराणि । अशुभनामप्रत्ययादशुभान्यङ्गोपाङ्गनिर्माणसंस्थानस्पर्शरसगन्धवर्णस्वराणि । हुण्डानि निळूनाण्डजशरीराकृतीनि क्रूरकरुणबीभत्सप्रतिभयदर्शनानि दुःखभाज्यशुचीनि च तेषु शरीराणि भवन्ति । अतोऽशुभतराणि चाधोऽधः । सप्त धनूंषि त्रयो हस्ताः षडङ्गुलमिति शरीरोच्छ्रायो नारकाणां रत्नप्रभायाम् । द्विद्धिः शेषासु । स्थितिवच्चोत्कृष्टजघन्यता वेदितव्या ॥ . अशुभतरदेह-देह अर्थात् शरीर, अशुभ नाम कर्मके कारणसे अशुभ अङ्गोपाङ्गरचना, संस्थान (अवयवोंकी स्थिति ) और अशुभ ही स्पर्श, रस, गन्ध, वर्ण स्वर सहित तथा हुंडक, छिन्न अण्डज शरीराकार, तथा क्रूर, करुणा, बीभत्स (घृणाजनक ), दर्शनसे भयकारक, दुःखभागी और अपवित्र शरीर उन नरकोंमें होते हैं। इस हेतुसे अधो २ (नीचे २) की भूमियोंमें अशुभतर ही शरीर होते हैं । रत्नप्रभा भूमिमें नारक जीवोंके शरीरकी उंचाई सातधनुष् तीनहाथ और छह अंगुल होती है । और शेष पृथिवी भागोंमें दूनी २ बढ़ती जाती है । और स्थितिके समान इनकी भी उत्कृष्टता जघन्यता जाननी चाहिये । अशुभतरवेदनाः । अशुभतराश्च वेदना भवन्ति नरकेष्वधोऽधः । तद्यथा । उष्णवेदनास्तीजास्तीव्रतरास्तीव्रतमाश्चातृतीयायाः । उष्णशीते चतुर्थ्याम् । शीतोष्णे पञ्चम्याम् । परयोः शीताः शीततराश्चेति । तद्यथा । प्रथमशरत्काले चरमनिदाघे वा पित्तव्याधिप्रको. पाभिभूतशरीरस्य सर्वतो दीप्ताग्निराशिपरिवृतस्य व्यभ्रे नभसि मध्याह्ने निवातेऽतिरस्कृतातपस्य यादृगुष्णजं दुःखं भवति ततोऽनन्तगुणं प्रकृष्टं कष्टमुष्णवेदनेषु नरकेषु भवति । पौषमाघयोश्च मासयोस्तुषारलिप्तगात्रस्य रात्रौ हृदयकरचरणाधरौष्ठदशनायासिनि प्रतिसमयप्रवृद्धे शीतमारुते निरन्याश्रयप्रावरणस्य यादृक्शीतसमुद्भवं दुःखमशुभं भवति ततोऽनन्तगुणं प्रकृष्टं कष्टं शीतवेदनेषु नरकेषु भवति । यदि किलोष्णवेदनान्नरकादुत्क्षिप्य नारकः सुमहत्यङ्गारराशावुद्दीप्ते प्रक्षिप्येत स किल सुशीतां मृदुमारुतं शीतलां छायामिव प्राप्तः सुखमनुपमं विन्द्यान्निद्रां चोपलभेत एवं कष्टतरं नारकमुष्णमाचक्षते । तथा किल यदि शीतवेदनान्नरकादुत्क्षिप्य नारकः कश्चिदाकाशे माघमासे निशि प्रवाते महति तुषारराशौ प्रक्षिप्येत सदन्तशब्दोत्तमकरप्रकम्पायासकरेऽपि तत्र सुखं विन्द्यादनुपमा निद्रां चोपलभेत एवं कष्टतरं नारकं शीतदुःखमाचक्षत इति । १ यहां नरकभूमि इसका अध्याहार है । इस प्रकारके अपार क्लेश नरकभूमियोंमें होते हैं। For Personal & Private Use Only www.jainelibrary.org Jain Education International
SR No.004021
Book TitleSabhashya Tattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorThakurprasad Sharma
PublisherParamshrut Prabhavak Mandal
Publication Year
Total Pages276
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Tattvartha Sutra, & Tattvarth
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy