________________
समाप्यतत्त्वार्थाधिपम् ।
६५
आकाश आत्मप्रतिष्ठ है, अर्थात् आकाशका आधार आकाश ही है । क्योंकि ऐसा कहा भी है – “अवगाहन देना आकाशका उपकार हैं" अर्थात् सब द्रव्योंको रहनेका स्थान देना यह आकाशका सबपर उपकार है । सो पूर्वोक्त क्रमसे लोकके अनुभावसे संनिविष्ट (क्रमसे स्थित ) असंख्येययोजन कोटि कोटि विस्तृत रत्नप्रभा आदि सप्त भूमि हैं ।
सप्तग्रहणं नियमार्थं रत्नप्रभाद्या माभूवन्नेकशो ह्यनियतसङ्ख्या इति । किं चान्यत् । अधः सप्तैवेत्यवधार्यते । ऊर्ध्वं त्वेकैवेति वक्ष्यते । अपि च तन्त्रान्तरीया असङ्ख्येयेषु लोक1 धातुष्वसङ्घयेयाः पृथिवीप्रस्तारा इत्यध्यवसिताः । तत्प्रतिषेधार्थं च सप्तग्रहणमिति ॥
“रत्नप्रभा" - इत्यादि सूत्र में जो 'सप्त' ग्रहण है वह नियमार्थक है; अर्थात् रत्नप्रभा आदिभूमि अनियत संख्यावालीं अनेक नहीं हैं, और दूसरी बात यह भी है कि अधोभागमें सात ही पृथिवी हैं और ऊपर एक ही है, ऐसा आगे कहेंगे । और अन्यतंत्र के अनुयायी अर्थात् अन्यमतावलम्बियोंने ऐसा निश्चय किया है कि, असंख्येय लोकधातुओंमें असंख्येय पृथिवी प्रस्तार भी स्थित हैं, उसके निषेध करनेकेलिये भी सूत्र में 'सप्त' ग्रहण है ।
सर्वाश्चैता अधोऽधः पृथुतराः छत्रातिच्छत्रसंस्थिताः । धर्मा वंशा शैलाञ्जनारिष्टा माधव्या माधवीति चासां नामधेयानि यथासङ्ख्यमेवं भवन्ति । रत्नप्रभा घनभावेनाशीतं योजनशतसहस्रं शेषा द्वात्रिंशदष्टाविंशतिविंशत्यष्टादशषोडशाष्टाधिकमिति । सर्वे घनोदधयो विंशतियोजनसहस्राणि । घनवाततनुवातास्त्वसङ्घयेयानि अधोऽधस्तु घनतरा विशेषेणेति ॥
और ये सब पृथिवी अधो अधो भागमें पृथुतर हैं अर्थात् छत्र अतिच्छत्रवत् अधिक २ विशाल होती गई हैं । तथा धर्मा १, वंशा २, शैला ३, अंजना ४, अरिष्टा ५, माधव्या ६, और माधवी ७ ये इनके यथासंख्य नाम हैं । रत्नप्रभा पृथिवी घनभावसे तो अस्सीलाख योजन है और शेष पृथिवीं क्रमसे बत्तीस, अट्ठाईस, वीस, अठारह, सोलह, और कुछ अधिक आठलाख योजन घनभावसे हैं । सब घनोदधि वीस योजन सहस्र हैं । और घनवात तथा तनुवात तो असंख्येय योजन हैं; और अधो अधोभागमें विशेषरूपसे घर हैं ॥ १ ॥
तासु नरकाः ॥ २ ॥
सूत्रार्थ::- उन रत्नप्रभादि भूमियोंमें नरक हैं ।
भाष्यम् – तासु रत्नप्रभाद्यासु भूषूर्ध्वमधश्चैकशो योजनसहस्रमेकैकं वर्जयित्वा मध्ये न - का भवन्ति । तद्यथा । उष्ट्रिकापिष्टपचनीलोही करकेन्द्र जानुकाजन्तोकायस्कुम्भायः कोष्ठादिसंस्थाना वज्रतलाः सीमन्तकोपक्रान्ता रौरवोच्युतो रौद्रो हाहारवो घातनः शोचन - स्तापनः क्रन्दनो विलपनश्छेदनो भेदनः खटाखटः कालपिञ्जर इत्येवमाद्या अशुभनामान: कालमहाकालरौरवमहारौरवाप्रतिष्ठानपर्यन्ताः । रत्नप्रभायां नरकाणां प्रस्तारास्त्रयोदश । द्विब्यूनाः शेषासु ॥ रत्नप्रभायां नरकवासानां त्रिंशच्छतसहस्राणि । शेषासु पञ्चविंशतिः
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org