SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ सभाष्यतत्त्वार्थाधिगमसूत्रम् । १९३ पदार्थोके, तथा आश्रय( निवासस्थान )के आविर्भाव, उत्पत्ति तथा अभिलाषाआदि दोषोंका जो वर्जन अर्थात् अभाव है वह एषणासमिति है । रजोहरण, पात्र, वस्त्रादि, और पीड़े तथा तखत आदि आवश्यक कार्यके लिये बैठने सोने आदिके जो पदार्थ हैं; इन सबको भली भांति देख तथा शुद्ध करके आदान, निक्षेप( ग्रहण तथा त्याग )किया जाय उसको आदाननिक्षेपणसमिति कहते हैं। तथा उच्चता, अवनतता अर्थात् उँचाई, निचाई आदि दोषोंसे रहित परिष्कृत समधरासत्वसंयुक्त, तथा स्थावर और जङ्गम जीवोंके संचारसे शून्य स्थानमें देखकर, तथा शुद्धकरके मल मूत्रआदिका जो त्याग है उसको उत्सर्गसमिति कहते हैं । इस प्रकार पांचों समितियोंका वर्णन हुआ ॥ ५ ॥ उत्तमाक्षमामार्दवार्जवशौचसत्यसंयमतपस्त्यागाकिंचन्यब्रह्मचर्याण धर्मः ॥६॥ सूत्रार्थ-क्षमा, मार्दव, आर्जव, शौच, सत्य, संयम, तप, त्याग, आकिंचन्य, और ब्रह्मचर्य ये दश उत्तम, धर्मके भेद हैं ॥ ६ ॥ भाष्यम्-इत्येष दशविधोऽनगारधर्मः उत्तमगुणप्रकर्षयुक्तो भवति । तत्र क्षमा तितिक्षा सहिष्णुत्वं कोध्रनिग्रह इत्यनान्तरम् । तत्कथं क्षमितव्यमिति चेदुच्यते । क्रोधनिमित्तस्यात्मनि भावाभावचिन्तनात् परैः प्रयुक्तस्य क्रोधनिमित्तस्यात्मनि भावचिन्तनादभावचिन्तनाद्वा क्षमितव्यम् । भावचिन्तनात् तावद्विद्यन्ते मय्यते दोषाः किमत्रासौ मिथ्या ब्रवीति क्षमितव्यम् । अभावचिन्तनादपि क्षमितव्यं नैते विद्यन्ते मयि दोषा यानज्ञानादसौ ब्रवीति क्षमितव्यम् । किं चान्यत् । क्रोधदोषचिन्तनाच्च क्षमितव्यम् । क्रुद्धस्य हि विद्वेषासादनस्मृतिभ्रंशव्रतलोपादयो दोषा भवन्तीति । किं चान्यत् । बालस्वभावचिन्तनाच्च परोक्षप्रत्यक्षाकोशताडनमारणधर्मभ्रंशानामुत्तरोत्तररक्षार्थम् । बाल इति मूढमाह । परोक्षमाक्रोशति बाले क्षमितव्यमेव । एवंखभावा हि बाला भवन्ति । दिष्टया च मां परोक्षमाक्रोशति न प्रत्यक्षमिति । लाभ एव मन्तव्य इति । प्रत्यक्षमप्याक्रोशति बाले क्षमितव्यं । विद्यत एवैतद्वालेषु । दिष्टया च मां प्रत्यक्षमाक्रोशति न ताडयति । एतदप्यस्ति बालेष्विति लाभ एव मन्तव्यः । ताडयत्यपि बाले क्षमितव्यम् । एवंखभावा हि बाला भवन्ति । दिष्टया च मां ताडयति न प्राणैर्वियोजयतीति । एतदपि विद्यते बालेष्विति । प्राणैर्वियोजयत्यपि बाले क्षमितव्यं । दिष्टया च मां प्राणैर्वियोजयति न धर्माद्धंशयतीति क्षमितव्यम् । एतदपि विद्यते बालेष्विति लाभ एव मन्तव्यः ॥ किं चान्यत् । स्वकृतकर्मफलाभ्यागमाञ्च । स्वकृतकर्मफलाभ्यागमोऽयं मम, निमित्तमात्रं पर इति क्षमितव्यम् । किं चान्यत् । क्षमागुणांश्चानायासादीननुस्मृत्य क्षमितव्यमेवेति क्षमाधर्मः ॥ १॥ विशेषव्याख्या-क्षमाआदि यह दश प्रकारका उत्तम धर्म है । अनगार ( साधु वा यति)का यह दशविध उत्तम गुण प्रकर्षतासे युक्त होता है। उनमें तितिक्षा व सहनशीलताको क्षमा कहते हैं । क्षमा, तितिक्षा, सहिष्णुता, तथा क्रोधनिग्रह, ये सब एकार्थ Jain Education Interna२५॥ For Personal & Private Use Only www.jainelibrary.org
SR No.004021
Book TitleSabhashya Tattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorThakurprasad Sharma
PublisherParamshrut Prabhavak Mandal
Publication Year
Total Pages276
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Tattvartha Sutra, & Tattvarth
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy