SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ ६ मतिश्रुतावधिमनःपर्ययकेवलानाम् । ७ मत्यादीनाम् । ७ चक्षुरचक्षुरवधिकेवलानां निद्रानिद्रानिद्रा ८ ............ प्रचलाप्रचलाप्रचलास्त्यानगृद्धयश्च । ...स्त्यानगृद्धिवेदनीयानि च। ९ दर्शनचारित्रमोहनीयाकषायाकषायवेदनीया- १० ..........मोहनीयकषायनोकषाय......... ख्यास्त्रिद्विनवषोडशभेदाः सम्यक्त्वमिथ्यात्वतदुभयान्यऽकषायकषायौ हास्यरत्यरतिशोक- तदुभयानि कषायनोकषायावनन्तानुबन्ध्यप्रत्याभयजुगुप्सास्त्रीपुन्नपुंसकवेदा अनन्तानुबन्ध्य- ख्यानप्रत्याख्यानावरणसंज्वलनविकल्पाश्चैकशः प्रत्याख्यानप्रत्याख्यानसंज्वलनविकल्पाश्चैकशः क्रोधमानमायालोमा:हास्यरत्यरतिशोकभयजुगुक्रोधमानमायालोमाः। प्सास्त्रीपुन्नपुंसकवेदाः। १३ दानलाभभोगोपभोगवीर्याणाम् । १४ दानादीनाम् । १६ विंशतिर्नामगोत्रयोः। १७ नामगोत्रयोविंशतिः। १७ त्रयस्त्रिंशत्सागरोपमाण्यायुषः । १८ ................युष्कस्य । .... १९ शेषाणामन्तर्मुहूर्ता। २१ ..........मुहर्तम् । २४ नामप्रत्ययाः सर्वतो योगविशेषात्सूक्ष्मैकक्षेत्रा- | २५ ................ ................क्षेत्रा__ वगाहस्थिताः सर्वात्मप्रदेशेष्वनन्तानन्तप्रदेशाः। वगाढस्थिताः..............। २५ सद्वेद्यशुभायुर्नामगोत्राणि पुण्यम् । | २६ सद्वेद्यसम्यक्त्वहास्यरतिपुरुषवेदशुभायुः...। २६ अतोऽन्यत्पापम् । नवमोऽध्यायः। ६ उत्तमक्षमामार्दवार्जवसत्यशौचसंयमस्तपस्त्या- ६ उत्तमः क्षमा............ गाकिश्चन्यब्रह्मचर्याणि धर्मः । १७ एकादयो भाज्या युगपदेकस्मिन्नेकोनविंशतिः । १७ ................विंशतः । १८. सामायिकच्छेदोपस्थापनापरिहारविशुद्धिसूक्ष्म- | १८ ............ साम्पराययथाख्यातमिति चारित्रम् । यथाख्यातानि चारित्रम् । २२ आलोचनप्रतिक्रमणतदुभयविवेकव्युत्सर्गतप- | २२ ... ... .... ... श्छेदपरिहारोपस्थापनाः। ..... ...........स्थापनानि । • २७ उत्तमसंहनस्यैकाग्रचिन्तानिरोधो ध्यानमान्तर्मु- २७ .... .... .... निरोधो ध्यानम् । हूर्तात् । २८ आमुहूर्तात् । x x ........ ३३ विपरीतं मनोज्ञानाम् । ३१ विपरीतं मनोज्ञस्य । . . . . . ........ . ३६ आज्ञापायविपाकसंस्थानविचयायधर्म्यम् । धर्ममप्रमत्त संयतस्य । . ३८ उपशान्तक्षीणकषाययोश्च । ३७ शुक्ले चाद्ये पूर्वविदः । .................' ३९ शुक्ले चाये। ४० त्र्येकयोगकाययोगायोगानाम् । ४२ तत्र्येककाययोगा............। ४१ एकाश्रये सवितर्कवीचारे पूर्वे । ४३ ..........सवितर्के पूर्वे । . . . . . . Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004021
Book TitleSabhashya Tattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorThakurprasad Sharma
PublisherParamshrut Prabhavak Mandal
Publication Year
Total Pages276
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Tattvartha Sutra, & Tattvarth
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy