SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ दशमोऽध्यायः। २ बन्धहेत्वभावनिर्जराभ्यां कृत्स्नकर्मविप्रमोक्षो. २...........निर्जराभ्याम् । मोक्षः। ३ कृत्स्नकर्मक्षयो मोक्षः । ३ औपशामिकादि भव्यत्वानां च । ४ औपशामिकादिभव्यत्वाभावाश्चान्यत्र केवल. सम्यक्त्वज्ञानदर्शनसिद्धत्वेभ्यः । ४ अन्यत्र केवलसम्यक्त्वज्ञानदर्शनसिद्धत्वेभ्यः।। ५ तदनन्तरमूवं गच्छन्त्यालोकान्तात् । ५ ..........गच्छत्या......। ६ पूर्वप्रयोगादसङ्गत्वाद्वन्धच्छेदात्तथा गतिपरिमाच्च । तदतिः । .. ७ आविद्धकुलालचक्रवद्व्यपगतलेपालाम्बूवदेर. ण्डबीजवदग्निशिखावच्च । ८ धर्मास्तिकाया भावात्। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004021
Book TitleSabhashya Tattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorThakurprasad Sharma
PublisherParamshrut Prabhavak Mandal
Publication Year
Total Pages276
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Tattvartha Sutra, & Tattvarth
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy