SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ X xx X ........ .... .... .... . . . x - x x x १८ स्वभावमार्दवं च। २१ सम्यक्त्वं च । २३ तद्विपरीतं शुभस्य २२ विपरीतं शुभस्य । २४ दर्शनविशुद्धिविनयसम्पन्नता शीलवतेष्वनती- २३ ................ चारोऽभीक्ष्णज्ञानोपयोगसंवेगौ शक्तितस्त्या- ...भीक्ष्णं.................. गतपसीसाधुसमाधिर्वैयावृत्यकरणमर्हदाचार्यब- तपसीसङ्घसाधुसमाधिवैयावृत्यकरण..... हुश्रुतप्रवचनभक्तिरावश्यकापरिहाणिमार्गप्रभावना प्रवचनवत्सलत्वमिति तीर्थकरत्वस्य । । तीर्थकृत्वस्य । सप्तमोऽध्यायः। ४ वाङ्मनोगुप्तीर्यादाननिक्षेपणसमित्यालोकितपान-| भोजनानि पञ्च । ५ क्रोधलोभभीरुत्वहास्यप्रत्याख्यानान्यनुवीचिभा षणं च पञ्च । ६ शून्यागारविमोचितावासपरोपरोधाकरणभैश्य शुद्धिसधौविसंवादाः पञ्च । ७ स्त्रीरागकथाश्रवणतन्मनोहराङ्गनिरीक्षणपूर्व रतानुस्मरणवृष्येष्टरसस्वशरीरसंस्कारत्यागाःपञ्च। ८ मनोज्ञामनोजेन्द्रियविषयरागद्वषवर्जनानि पश्च ।। ९ हिंसादिष्विहामुत्रापायावद्यदर्शनम् । ४ हिंसादिष्विहामुत्र चापायावद्यदर्शनम् । १२ जगत्कायस्वभावौ वा संवेगवैराग्यार्थम् । ७ जगत्कायस्वभावौ च संवेगवैराग्यार्थम् । २८ परविवाहकरणेवरिकापरिगृहीतापरिगृहीताग- २३ परविवाहकरणेबरपरिगृहीता.... ___ मनानङ्गक्रीडाकामतीव्राभिनिवेशाः। ..................। ३२ कन्दर्पकौत्कुच्यमौख-समीक्ष्याधिकरणोप- | २७ कन्दर्पकौकुच्य............... भोगपरिभोगानर्थक्यानि । ___णोपभोगाधिकत्वानि । ३४ अप्रत्यवेक्षिताप्रमार्जितोत्सर्गादानसंस्तरोपक्रम- २९ ...............................संस्तारो णानादरस्मृत्यनुपस्थानानि । ............नुपस्थापनानि । ३७ जीवितमरणशंसामित्रानुरागसुखानुबन्धनिदा- ३२ ............. नानि । । निदानकरणानि। अष्टमोऽध्यायः । २ सकषायत्वाजीवः कर्मणो योग्यान्पुद्गलाना- २ ...........पुद्गलानादत्ते । दत्ते स बन्धः ३ स बन्धः । ४ आद्यो ज्ञानदर्शनावरणवेदनीयमोहनीयायुर्ना- ५ ................. मगोत्रान्तरायाः। मोहनीयायुष्क नाम.......। १ आठवें अध्यायके १२ वें सूत्रमें भी तीर्थकरत्वं चके स्थानमें तीर्थकृतत्वं च पाठ है । x Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004021
Book TitleSabhashya Tattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorThakurprasad Sharma
PublisherParamshrut Prabhavak Mandal
Publication Year
Total Pages276
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Tattvartha Sutra, & Tattvarth
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy