________________
सभाष्यतत्त्वार्थाधिगमसूत्रम् ।
शुभः पुण्यस्य ॥३॥ भाष्यम्-शुभो योगः पुण्यस्यास्रवो भवति ॥ सूत्रार्थ-शुभ योग पुण्यके आस्रवका कारण होता है। विशेषव्याख्या-शुभ योग पुण्यका आस्रव होता है, अर्थात् शुभ योगसे पुण्य आस्रवका आगमन होता है ॥ ३ ॥
अशुभः पापस्य ॥४॥ सूत्रार्थ-अशुभ योग पापास्रवका कारण होता है। भाष्यम्-तत्र सद्वद्यादि पुण्यं वक्ष्यते । शेषं पापमिति ॥
विशेषव्याख्या-जैसे शुभ योगसे पुण्य आस्रव होता है वैसेही अशुभ योगसे पापात्रव होता है । उनमें शुभ सद्वेद्य आदि पुण्य आगे (अ. ८ सू. ३६ में ) कहेंगे और सवेद्य आदिसे जो भिन्न है वह पाप है ॥ ४ ॥
सकषायाकषाययोः साम्परायिके-पथयोः॥५॥ सूत्रार्थ—यह त्रिविध योग सकषाय, तथा अकषायके साम्परायिक तथा ई-- पथका आस्रव होता है।
भाष्यम्-स एष त्रिविधोऽपि योगः सकषायाकषाययोः साम्परायिकर्यापथयोरास्रवो भवति यथासङ्घयं यथासम्भवं च । सकषायस्य योगः साम्परायिकस्य अकषायस्येर्यापथस्यैवैकसमयस्थितेः ॥
विशेषव्याख्या—यह जो कायिक कर्म आदि तीन प्रकारके योग दर्शाये हैं वे सकषाय अर्थात् कषायोंकरके सहित और अकषाय (कषायोंसे रहित) जीवोंके होते हैं।
और वे साम्परायिक तथा ईर्ष्यापथके आस्रव होते हैं। यहांपर सकषाय तथा अकषाय इन दोनोंका साम्परायिक और ई-पथ दोनोंके साथ यथासंख्य संबंध है । अर्थात् सकषायका योग तो साम्परायिकका आस्रव होता है और अकषायका योग ईर्यापथका आस्रव होता है । क्योंकि अकषाय तथा ईयापथकी ही एक समयमें स्थिति होती है ॥ ५॥ अबतकषायेन्द्रियक्रियाः पञ्चचतुःपञ्चपञ्चविंशतिसङ्ख्याः पूर्वस्य भेदाः ६
सूत्रार्थ-भावार्थः-पांच, चार, पांच तथा पच्चीस संख्यायुक्त अव्रत, कषाय, इंद्रिय और क्रिया ये पूर्व आस्रवके भेद हैं।
भाष्यम्-पूर्वस्येति सूत्रक्रमप्रामाण्यात्साम्परायिकस्याह । साम्परायिकस्यास्रवभेदाः पञ्च चत्वारः पञ्च पञ्चविंशतिरिति भवन्ति । पञ्च हिंसानृतस्तेयाब्रह्मपरिग्रहाः । 'प्रमत्तयोगात्प्राणव्यपरोपणं हिंसा' इत्येवमादयो वक्ष्यन्ते । चत्वारः क्रोधमानमायालोमा अनन्तानुबन्ध्यादयो वक्ष्यन्ते । पञ्च प्रमत्तस्येन्द्रियाणि । पञ्चविंशतिः क्रियाः । तत्रेमे क्रियाप्रत्यया यथासङ्घयं प्रत्येतव्याः । तद्यथा-सम्यक्त्वमिथ्यात्वप्रयोगसमादानेर्यापथाः कायाधिकरणप्रदोषपरितापन
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org