________________
१३२
रायचन्द्रजैनशास्त्रमालायाम्
भेदादणुः ॥ २७॥ भाष्यम्-भेदादेव परमाणुरुत्पद्यते न संघातादिति ॥ विशेषव्याख्या-अणु भेदसे ( किसी वस्तुके खण्डसे ) ही उत्पन्न होता है, संघातसे कभी नहीं होता ॥ २७ ॥
. भेदसंघाताभ्यां चाक्षुषाः ॥ २८॥ सूत्रार्थ:-चाक्षुष स्कन्ध भेद तथा संघात दोनोंसे उत्पन्न होते हैं । भाष्यम्-भेदसंघाताभ्यां चाक्षुषाः स्कन्धा उत्पद्यन्ते । अचाक्षुषास्तु यथोक्तासंघाताद्भेदात्संघातभेदाच्चेति ॥
विशेषव्याख्या-चाक्षुष अर्थात् जो नेत्र इन्द्रियसे प्रत्यक्ष हो सकैं वे स्कन्ध भेद और संघातसे उत्पन्न होते हैं । और अचाक्षुष तो पूर्वोक्त संघात, भेद, तथा संघात-भेदसे उत्पन्न होते हैं। अत्राह । धर्मादीनि सन्तीति कथं गृह्यत इति । अत्रोच्यते । लक्षणतः ।
अब यहांपर प्रश्न करते हैं कि धर्म आदि द्रव्य ( सन्ति ) अर्थात् हैं यह कैसे ग्रहण किया ( जाना) जाता है ? । अब इसका उत्तर देते हैं कि लक्षणसे । इसपर कहते हैं ॥२८॥ किं च सतो लक्षणमिति । अत्रोच्यते-- पुनः इसपर प्रश्न करते हैं कि सत्का क्या लक्षण है कि जिससे ये जाने जाते हैं। इसपर कहते हैं
उत्पाव्ययध्रौव्ययुक्तं सत् ॥ २९ ॥ सूत्रार्थः-उत्पाद (उत्पत्ति ), व्यय ( नाश ) और ध्रौव्य (स्थिरता ) युक्त होना यही सत्का लक्षण है। __ भाष्यम्-उत्पादव्ययौ धौव्यं च युक्तं सतो लक्षणम् । यदुत्पद्यते यद्वयेति यच्च ध्रुवं तत्सत् । अतोऽन्यदसदिति ॥
विशेषव्याख्या-उत्पाद, व्यय और ध्रौव्यसे युक्त होना सत्का लक्षण है । अर्थात् जो उत्पन्न हो और नाशको प्राप्त हो, तथा ध्रुव हो वह सत् है । और इससे जो भिन्न है वह असत् है।
[उत्पादव्ययौ ध्रौव्यं च सतो लक्षणम् । यदिह मनुष्यत्वादिना पर्यायेण व्ययत आत्मनो देवत्वादिना पर्यायेणोत्पादः एकान्तध्रौव्ये आत्मनि तत्तथैकस्वभावतयावस्थाभेदानुपपत्तेः । एवं च संसारापवर्गभेदाभावः । कल्पितत्वेऽस्य निःस्वभावतयानुपलब्धिप्रसङ्गात् । सस्वभावत्वे त्वेकान्तध्रौव्याभावस्तस्यैव तथाभवनादिति । तत्तत्स्वभावतया विरोधाभावात्तथोपलब्धिसिद्धेः। तद्भ्रान्तत्वे प्रमाणाभावः । योगिज्ञानप्रमाणाभ्युपगमे त्वभ्रान्तस्तदवस्थाभेदः । इत्थं चैतत् अन्यथा न मनुष्यादेवत्वादीति । एवं यमादिपालनानर्थक्यम् । एवं च सति "अहिंसासत्या
१ कहीं २ ऐसा लिखा है कि "उत्पादव्ययाभ्यां ध्रौव्येण च युक्तं सतो लक्षणम्" उत्पादसे, ... व्ययसे, तथा ध्रौव्यसे युक्त होना यह सत्का लक्षण है।
Jain Education International
www.jainelibrary.org