SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ सभाष्यतत्त्वार्थाधिगमसूत्रम् । १२३ सङ्खयेयासङ्ख्येयाश्च पुद्गलानाम् ॥ १०॥ भाष्यम्-सङ्ख्या असङ्खयेया अनन्ताश्च पुद्गलानां प्रदेशा भवन्ति । अनन्ता इति वर्तते ॥ विशेषव्याख्या-और पुद्गलोंके प्रदेश संख्येय, असङ्ख्येय तथा अनन्तभी हैं। यहांपर अनन्तशब्दकी पूर्वसूत्रसे अनुवृत्ति आती है ॥ १० ॥ नाणोः ॥११॥ भाष्यम्-अणोः प्रदेशा न भवन्ति । अनादिरमध्योऽप्रदेशो हि परमाणुः ।। विशेषव्याख्या-अणुके प्रदेश नहीं होते । क्योंकि परमाणु आदि, मध्य तथा प्रदेश इनकरके रहित हैं ॥ ११ ॥ लोकाकाशेऽवगाहः ॥ १२॥ भाष्यम्-अवगाहिनामवगाहो लोकाकाशे भवति । विशेषव्याख्या—जो अवगाही (रहनेवाले ) हैं उनका अवगाह (स्थिति) लोकाकाशमें होती है ॥ १२ ॥ धर्माधर्मयोः कृत्ले ॥१३॥ भाष्यम्-धर्माधर्मयोः कृत्स्ने लोकाकाशेऽवगाहो भवतीति ॥ विशेषव्याख्या-धर्म तथा अधर्मका संपूर्ण लोकाकाशमें अवगाह होता है ॥ १३ ॥ एकप्रदेशादिषु भाज्यः पुद्गलानाम् ॥ १४ ॥ सूत्रार्थ-पुद्गलोंका आकाशके एक आदि प्रदेशोंमें अवगाह विकल्पनीय है। भाष्यम्-अप्रदेशसङ्खयेयासङ्खयेयानन्तप्रदेशानां पुद्गलानामेकादिष्वाकाशप्रदेशेषु भाज्योऽवगाहः । भाज्यो विभाज्यो विकल्प इत्यनर्थान्तरम् । तद्यथा –परमाणोरेकस्मिन्नेव प्रदेशे। द्वषणुकस्यैकस्मिन् द्वयोश्च । व्यणुकस्यैकस्मिन् द्वयोस्त्रिषु च । एवं चतुरणुकादीनां सङ्खयेयासङ्खयेयप्रदेशस्यैकादिषु सङ्खयेयेष्वसङ्खथेयेषु च । अनन्तप्रदेशस्य च ॥ विशेषव्याख्या-अप्रदेश, सङ्खयेयप्रदेश, असङ्खयेयप्रदेश, तथा अनन्तप्रदेशवाले जो पुद्गल हैं उनका आकाशके एक आदि प्रदेशोंमें अवगाह भाज्य अर्थात् विभाग करनेयोग्य है । भाज्य, विभाज्य, और विकल्प ये सब समानार्थक हैं । जैसे-परमाणुका एकही प्रदेशमें अवगाह है। और व्यणुकका एक तथा दो प्रदेशोंमें अवगाह है । व्यणुकका एक, दो तथा तीन प्रदेशोंमेंभी अवगाह है । इसी प्रकार चतुरणुक आदिके विषयमें जो एक प्रदेशी है उसका एक प्रदेशमें और जो सङ्खयेयप्रदेशी है उसका एक प्रदेशको आदि लेकर सङ्ख्येयप्रदेशोंमें, असङ्ख्येय प्रदेशीका एकको आदि लेकर असङ्ख्येय प्रदेशोंमें, और अनन्तप्रदेशीका एकको आदि लेकर अनन्त प्रदेशोंमें अवगाह है ॥ १४ ॥ असङ्खयेयभागादिषु जीवानाम् ॥ १५ ॥ भाष्यम्-लोकाकाशप्रदेशानामसङ्खयेयभागादिषु जीवानामवगाहो भवति । आ सर्वलोकादिति ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004021
Book TitleSabhashya Tattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorThakurprasad Sharma
PublisherParamshrut Prabhavak Mandal
Publication Year
Total Pages276
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Tattvartha Sutra, & Tattvarth
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy