SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ __८५ ___सभाष्यतत्त्वार्थाधिगमसूत्रम् । तीस वर्षधरपर्वत, पांच देवकुरु, पांच उत्तरकुरु, एक सौ साठ चक्रवर्तिविजय, दो सौ पचपन जनपद और छप्पन अन्तरद्वीप हैं ॥ १३ ॥ ___ अत्राह । उक्तं भवता मानुषस्य स्वभावमार्दवार्जवत्वं चेति तत्र के मनुष्याः क चेति । अत्रोच्यते__ अब यहां पर कहते हैं कि, अपने मानुषके स्वभाव मार्दव (मृदुता) आर्जव (सरलता) तो कहे, परन्तु वहां मनुष्य कौन हैं और कहां रहते हैं ? इसके उत्तरकेलिये यहां अग्रिम सूत्र कहते हैं, प्राग्मानुषोत्तरान्मनुष्याः ॥ १४ ॥ सूत्रार्थः-मानुषोत्तरपर्वतके पूर्व ही अन्तरद्वीपोंमें तथा पैंतीस क्षेत्रोंमें जन्मसे मनुष्य होते हैं। भाष्यम्-प्राग्मानुषोत्तरात्पर्वतात्पञ्चत्रिंशत्सु क्षेत्रेषु सान्तरद्वीपेषु जन्मतो मनुष्या भवन्ति । संहरणविद्यर्द्धियोगात्तु सर्वेष्वर्धतृतीयेषु द्वीपेषु समुद्रद्वये च समन्दरशिखरेष्विति ॥ विशेषव्याख्या-पूर्वमें जिस मानुषोत्तर पर्वतका वर्णन किया है, उसके पूर्व ही अन्तर द्वीपों सहित पैंतीस क्षेत्रोंमें जन्म धारण करके मनुष्य होते हैं, अर्थात् मनुष्योंका जन्म मानुषोत्तर पर्वतके पूर्व ही होता है । और संहरण तथा विद्या ऋद्धिके योगसे तो मन्दरके शिखरोंसहित ढाई द्वीपोंमें और दोनों समुद्रोंमें भी मनुष्योंके गमनादि होते हैं । भारतका हैमवतका इत्येवमादयः क्षेत्रविभागेन । जम्बूद्वीपका लवणका इत्येवमादयो द्वीपसमुद्रविभागेनेति ॥ __ और उन क्षेत्रोंके विभागसे भारतक, हैमवतक, अर्थात् भरत वा हेमवत आदि क्षेत्रोंमें होनेवाले इत्यादि संज्ञा होती हैं । और जम्बूद्वीपक तथा लवणक इत्यादि संज्ञा द्वीप तथा समुद्रके विभागसे होती हैं ॥ १४ ॥ आर्या म्लिशश्च ॥ १५॥ सूत्रार्थ:-मनुष्योंके आर्य और म्लिश अथवा म्लेच्छ ये दो भेद हैं। भाष्यम्-द्विविधा मनुष्या भवन्ति । आर्या म्लिशश्च ॥ तत्रार्याः षडिधाः । क्षेत्रार्या जात्यायोः कुलार्याः कर्मायोः शिल्पायों भाषायों इति । तत्र क्षेत्रायोः पञ्चदशसु कर्मभूमिषु जाताः । तद्यथा । भरतेष्वर्धषडिशतिषु जनपदेषु जाताः शेषेषु च चक्रवर्तिविजयेषु । जात्यार्या इक्ष्वाकवो विदेहा हरयोऽम्बष्ठाः ज्ञाताः कुरवो वुवुनाला उग्रा भोगा राजन्या इत्येवमादयः । कुलार्याः कुलकराश्चक्रवर्तिनो बलदेवा वासुदेवा ये चान्ये आतृतीयादापञ्चमादासप्तमाद्वा कुलकरेभ्यो वा विशुद्धान्वयप्रकृतयः । कार्या यजनयाजनाध्ययनाध्यापनप्रयोगकृषिलिपिवाणिज्ययोनिपोषणवृत्तयः । शिल्पार्यास्तन्तुवायकुलालनापिततुम्नवायदेवटादयोऽल्पसावद्या १ म्लेंच्छाश्चेत्यपि पाठः । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004021
Book TitleSabhashya Tattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorThakurprasad Sharma
PublisherParamshrut Prabhavak Mandal
Publication Year
Total Pages276
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Tattvartha Sutra, & Tattvarth
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy