________________
८५
पं. फूलचन्द्रशास्त्री व्याख्यानमाला असंख्यात द्वीपों की जघन्य भोग - भूमिरूप धरा पर कृमि कुन्थु एवं मच्छर आदि तुच्छ जन्तु, क्रूर परिणामी जीव एवं विकलेन्द्रिय कभी नहीं उत्पन्न होते । मूल वाक्य इस प्रकार
है:
तेषु द्वीपेष्वसंख्येयेषु जघन्या भोगभूमयः । सम्बन्धिन्यश्चिरश्चां स्युः केवलं संख्यदूरगाः ॥ ३९६ आसु सर्वासु तिर्यंचो गर्भजा भद्रका शुभाः । युग्मरूपाश्च जायन्ते पंचाक्षाः क्रूरतातिगाः ॥ एकपल्योपमायुष्का मृगादिशुभजातिजाः । कल्पद्रुमसमुत्पन्न - भोगिनो वैरवर्जिताः ॥ मन्दकषायिणोऽप्येते मृत्वा यान्ति सुरालयम् । ज्योतिर्भावनभौमेसु न स्वर्ग दर्शनं विना । न सन्त्यासु समस्तासु धरासु जन्तवः क्वचित् । कृमिकुन्थ्वादिदंशाद्याः क्रूरा वा विकलेन्द्रियाः ॥ ४०९
(सिद्धान्तसार दीपक) इस प्रकार असंख्यात द्वीपों में जघन्य भोगभूमि तथा सम्यक्त्वी मिथ्यात्वी तिर्यंचों का अस्तित्व वहाँ स्पष्ट सिद्ध है । (द्रष्टव्य-रलकरण्ड श्रा.श्लोक ११७ सदासुखजी की टीका) (५) एदे चउदसमणु ओ, पडिसुदपहुदि हुणाहिरायंता ।
पुव्वभवम्हि विदेहे, रायकुमारा महाकुले जादा ॥ कुसला दाणादीसु, संजमतवणाणवंत पत्ताण । णिय जोग्ग अणुट्ठाणां, मद्दव मज्जवगुणेहिसंजुत्ता ॥ मिच्छत्त भावणाएं भोगाऊं बंधिऊण ते सव्वे । पच्छा खाइय सम्मत्तं गेहंति जिणिंद चरणमूलम्हि ।। णिय जोग्गसुदं पडिदा, खीणे भउम्मि, ओहिणाणजुदा । उप्पज्जिदूण भोगे, केइ णरा ओहिणाणेण ।। जादिभरेण केई भोगमणुस्साण जीवणोवायं ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org