________________
भद्रबाहु कथानकस्
गत्या मन्थरगामिन्या प्रविष्टो यत्र भद्रबाहु मुनिस्तत्र जनः कोऽपि न
केवलं विद्यते तत्र चोलिकान्तर्गतः तेनोदितो मुनिः क्षिप्रं श्रुत्वा शिशूदितं तत्र मद्रबाहु मुनिवरो
मन्दिरे ।
विद्यते ॥ २९ ॥
शिशुः ।
गच्छ त्वं भगवन्नितः ॥ ३०॥ दयादेवं स्वचेतसि । दिव्यज्ञानसमन्वितः ॥३१॥
ईदृशं वचनं तत्र बालस्य श्रूयते तदा । तदा द्वादशवर्षाणि मण्डलेऽत्र न वर्षणम् ॥ ३२ ॥ चिन्तयित्वा चिरं योगी भोजनातिपराङ्मुखः । ततो विस्मितचेतस्को जगाम जिनमन्दिरम् ॥३३॥ तत्रापरावेलायां कृत्वाऽवश्यकसत्क्रियाम् । संघस्यासी समस्तस्य जगादैवं पुरो गुरुः ॥३४॥ एतस्मिन् विषये नूनमनावृष्टिर्भविष्यति । तथा द्वादशवर्षाणि दुर्भिक्षं च दुरुत्तरम् ॥३५॥ अयं देशो जनाकीर्णो धनधान्यसमन्वितः ।
शून्यो भविष्यति क्षिप्रं
नृपतस्करलुण्टनैः ॥ ३६॥
क्षीणमायुर्ममाधुना ।
अहमत्रैव तिष्ठामि भवन्तः साधवो यात लवणाब्धिसमीपताम् ॥३७॥ भद्रबाहुवचः श्रुत्वा चन्द्रगुप्तो नरेश्वरः । अस्यैव योगिनः पार्श्वे दधौ जैनेश्वरं तपः ||३८|| चन्द्रगुप्तिमुनिः शीघ्रं प्रथमो दशपूर्विणाम् । सर्व संधाधिपो जातो विसषाचार्य संज्ञकः ॥ ३९ ॥ अनेन सह संघोऽपि समस्तो गुरुवाक्यतः । दक्षिणापथ देशस्थ पुनाविषयं
ययो ॥४०॥
रामिल्कःस्थूळ वृद्धोऽपि मद्राचार्यस्त्रयोऽप्यमी । स्वसंघसमुदायेन सिन्ध्वादिविषयं ययुः ॥४१॥
Jain Education International
भद्रबाहुमुनिर्धीरो
भयसप्तकवर्जितः ।
पम्पाक्षुधाश्रमं तीव्रं जिगाय सहसोत्थितम् ॥४२॥ प्राप्य माद्रपदं देशं श्रीमदुज्जयिनीभवम् । चकारानशनं धीरः स दिनानि बहून्यलम् ॥४३॥
For Personal & Private Use Only
६१
www.jainelibrary.org