________________
अ. प्रा. जैनलेखसन्दोहे
वल करवा न लहि देवि कलसरी कावल करवा न लहि पीतलहरि बीजु लाग को नथी। महं० घेतसी हस्ताक्षराणि श्री(श्रिये)भवतु श्री।
(४२७) सा १९४२ जेठसुद ८ प्रतमा[दाखल कीधी
नवचतुष्किकास्थलेखाः।
( ४२८ ) सं० १५३१ वर्षे ज्येष्ठव(शु)दि तृतीयादिने गुरा मालवदेशे जवासिआग्रामवास्तव्य प्रा० ज्ञातीय सा० सरवण भा० ( पद्मी ?) पु. भुंभच भा० पदू द्धि० पु० सा० सूदा भा० रमाई पु० तांना सहना पाल्हा तृतीय पु० मदा भा० नाई जइतू चतुर्थ पु० हांसा भा० हांसू प्रमुखकुटं(टुं)बयुताभ्यां सा० सूदा मदाभ्यां स्वमातृ श्रा० पची पुण्यकृते श्रीअर्बुदाचले भीमसीहप्रासादे नवचतुष्कके आलयस्था देवकुलिका कारिता तत्र च श्रीसुमतिनाथबिंबं कारितं प्रतिष्ठितं श्रीतपागच्छनायकश्रीलक्ष्मीसागरसूरिभिः ॥ श्री तपा....
( ४२९) - सं० १५३१ वर्षे ज्येष्ठशुदि तृतीयादिने गुरौ पुनर्वसुनक्षत्रे मालवदेशे सीणराग्रामे(म)वासि प्रा० ज्ञातीय सा० गुणपाल भा०
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org