________________
पित्तलहरलेखाः ।
रांऊ पुत्ररत्न सं० लींबा सं० भडा सं० मेला लींवा भा० लीलादे तत्पुत्र बडुआ भा० जसुदे द्वि० पुत्र कडुआ भा० देक द्वि० भ्रातृ सं० भडा भा० वीरणि जीवणि पु० ऊदेसी भा० चंद्राउलि पु० रत्ना तृतीय[भ्रा०] मेला भा० सांतू वारू पु० घाहरू प्रमुखकुटं(टुं)बयुताभ्यां सं० भडामेलाभ्यां अर्बुदाचले श्रीभीमसीहप्रासादे नवचतुष्के आलयरूपदेवकुलिका कारिता तत्र च श्रीसुमतिनाथबिंबं स्थापितं प्र० श्रीलक्ष्मीसागरसूरिभिः श्रुतवीरगणि
(४३०) ॥ सं० १४९४ वर्षे पित्तलमयश्रीऋषभप्रासादे त्रिद्वारो मंडपो नवचतुष्किक(का)च तपाश्रीसंघेन कारितो तपाश्रोसोमसुंदरसूरीणामुपदेशेन ॥ श्री ॥ सूत्र हीर
नाथू ( ४३१) ॥सं[0] १५०० वर्षे फागु(ल्गु)णशुदि २ दिने श्रीऊकेशज्ञातीय सूराणागोत्रीयः सं० मूलराज सुतः संः नरसिंघेन श्रीअर्बुदाचले रि(ऋषभयात्रां चकार ॥ शुभं भवतु महं हीसाकस्य ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org