________________
.१०२
अ. प्रा. जनलेखसन्दोहे
उच्चैमंडपमग्रतो जिन[व]रावासाद्वपंचाशतं
तत्पार्थेषु बलानकं च पुरतो निष्पादयामासिवान् ॥६१॥ कोमचंद(*)प संभवः समभवचंडप्रसादस्ततः
सोमस्तत्प्रभवोऽश्वराज इति तत्पुत्राः पवित्राशयाः । श्रीमल्लणिगमल्लदेवसचिवश्रीवस्तुपालाह्वया
स्तेजःपालसमन्विता जिनमतारामोन्नमन्नीरदाः ॥६२।। श्रीमंत्रीश्वरवस्तुपालतनयः श्रीजे(*)त्रसिंहाह्वय
स्तेज पालसुतश्च विश्रुतमतिलविण्यसिंहाभिधः । एतेषां दश मूर्तयः करिवधूस्कंधाधिरूढाश्चिरं
राजंत जिनदर्शनार्थमयतां दिग्नायकानामिव ॥६३॥ सूतानामिह पृष्ठतः करिवधू पृष्ठप्रतिष्ठाजुषां
तन्मूर्तीविम(*)लाश्मखत्तकाताः कांतासमेता दश । चौलुक्यक्षितिपाल वीरधवलस्याद्वैतबंधुः सुधी
स्तेनःपाल इति व्यधापयदयं श्रीवस्तुपालानुजः ॥६४॥ तेजःपालः सकलप्रजोपजीव्यस्य वस्तुपालस्य । सविधे विभाति सफल:(*) सरोवरस्येव सहकारः ॥६५॥ तेन भ्रातृयुगेन या प्रतिपुरत्रामाध्वशैलस्थलं
वापीकूपनिपानकाननसरःप्रासादसत्रादिका ! धर्मस्थानपरंपरा नवतरा चक्रेऽथ जीर्णोद्धता
तत्संख्यापि न बुध्यते यदि परं तद्वेदि(*)नी मेदिनी ॥६६॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org