________________
लूणवसतिलेखाः ।
लावण्यसिंहस्तनयस्तयोरयं रयं जयन्निं (*)द्रियदुष्टवाजिनां ।
लब्ध्वापि मीनध्वजमंगलं वयः प्रयाति
श्री तेज (जः ) पालतनयस्य गुणानमुष्य
श्री लूणसिंहकृतिनः कति न स्तुवंति । श्रीधनोद्धुरतरैरपि यैः समंता
विधायिनाऽध्वना ॥५५॥
गुणवननिधान कलशः प्रक्टोऽयमवेष्टितश्च खलसपैः । उपचयमयते सततं सुजनैरुपजीव्यमानोऽपि ॥१७॥
दुद्दामता त्रिजगति क्रि ( * ) यते स्म कीर्तेः ॥ ५६ ॥
मल्लदेवसचिवस्य नंदनः
पूर्णसिंह इति लीलुकासुतः । तस्य नंदति सुतोय महणा (*)
Jain Education International
देवि(वी)भूः सुकृतवेश्म पेथडः ॥ ५८ ॥
अभूदनुपमा पत्नी तेजःपालस्य मंत्रिणः । लावण्यसिंहनामायमायुष्मानेतयोः सुतः ॥ ५९ ॥ तेजः पालेन पुण्यार्थं तयोः पुत्रकलत्रयोः । हम् श्रीनेमिनाथस्य ते तेनेदमर्बुदे ( * ) ॥ ६० ॥ तेजःपाल इति क्षितीं सचिवः शंखोज्ज्वलाभिः शिलाश्रेणीभिः स्फुरदिंदुकुंदरुचिरं नेमिप्रभोमंदिरं ।
१०१
For Personal & Private Use Only
www.jainelibrary.org