________________
लूणवसतिलेखाः । शंभोः श्वासगतागतानि गणयेद् यः सन्मतिर्योऽथ वा
नेत्रोन्मीलनमीलनानि कलयेन्मार्कडनाम्नो मुनेः । संख्यातुं सचिवद्वयीविरचितामेतामपेतापर
व्यापारः सुकृतानुकीर्तनततिं सोप्युजिहीते यदि(*)॥६७॥ मर्वत्र वर्त्ततां कीर्तिरश्चराजस्य शाश्वती । सुकतमुपकर्तुं च जानीत यस्य संततिः ॥६८॥ आसीचंडपमंडितान्वयगुरुर्नागेन्द्रगच्छश्रिय
चुडारत्नमयतसिद्धमहिमा मरिमहेंद्राभिधः । तम्माद्विस्मयनीयचारुचरितः श्रीशांति(*)सरि[स्त]तो
___ प्यानंदामरसरियुग्ममुदयच्चन्द्रार्कदीप्रद्युति ॥६९॥ श्रीजैनशासनवनीनवनीरवाहः
श्रीमांस्ततोऽप्यघहरो हरिभद्रसरिः । विद्यामदोन्मदगदेष्वनवद्यवैद्यः
ख्यातस्ततो विजयसेनमुनीश्वरोऽयं ॥७०॥ गुरो स्त] (*)स्याशिषां पात्रं मरिरस्त्युदयप्रभः । मौक्तिकानीव सक्तानि भांति यत्प्रतिभांबुधेः ॥७१॥ एतद्धर्मस्थानं धर्मस्थानस्य चास्य यः कर्ता । तावद्दयमिदमुदियादुदयत्ययमबुंदो यावत् ॥७२॥ श्रीसोमेश्वरदेवथुलुक्यनरदेवसेवितांहि(*) युगः । रचयांचकार रुचिरां धर्मस्थानप्रशस्तिमिमां । ७३॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org