________________
विमलवसतिलेखाः ।
अनुजन्मना समेतस्तेजःपा(*)लेन वस्तुपालोऽयं । मदयति कस्य न हृदयं मधुमासो माधवेनेव ॥ १९ ॥ पंथानमेको न कदापि गच्छ
दिति स्मृतिप्रोक्तमिव स्मरतौ । सहोदरौ दुर्द्धरमोहचौरे
संभूय धर्माध्वनि तौ प्रवृत्तौ ॥ २० ॥ इदं सदा सो(*)दरयोरुदेतु
युगं युगव्यायतदोगुंगधि । युगे चतुर्थेऽप्यनघेन येन
कृतं कृतस्यागमनं युगस्य ॥ २१ ॥ मुक्तामयं शरीरं सोदरयोः सुचिरमेतयोरस्तु । मुक्तामयं किल महीवलयमिदं भाति यत्कीर्त्या ॥ २२ ॥ ए(*)कोत्पत्तिनिमित्तौ यद्यपि पाणी तयोस्तथाऽप्येकः । वामोऽभूदनयोर्न तु सोदरयोः कोऽपि दक्षिणयोः ॥ २३ ॥ धर्मस्थानांकितामुर्वी सर्वतः कुर्वताऽमुना ।। दत्तः पादो बलाद्वन्धुयुगलेन कलेगले ॥ २४ ॥ इतश्चौलुक्यवीरा(*)णां वंशे शाखाविशेषकः । . . अर्णोराज इति ख्यातो जातस्तेजोमयः पुमान् ॥ २५ ॥ तस्मादनंतरमनंतरितप्रतापः
प्राप क्षिति क्षतरिपुलवणप्रसादः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org