________________
- विमलवसतिलेखाः ।
७७
सिधपाल वि०(चि.) मावा वि(चि)रं मंत्री श्रीमाल वराहु रुगसाह भइरव गोइंद जयसिंह करमसी जात्रा गुरण साधै सफल ||
(२०७ ) .. संवत(त्) १५९७ वर्षे फागुण सुदि ५ श्रीआदिनाथकी जात्रा वीकम भार्या उवारी पुत्र भइरों जात्रा की ॥ शुभ ॥
(२०८) संघवी हाथी संघवी कुरा लषमा सचंती १७ जात्रा वार कीधी।
(२०९) ॥ संवत(त्) १६१४ वर्षे मार्गसिर(शिर्ष) वदि ५ शुक्र मघा नक्षत्रे वृद्धिनाम्नि योगे शुभोदयशुभवेलाया(यां) श्रीतपागच्छे श्रीश्रीपाहल(ल्ह)णपुरापक्षीय पं० श्रीविनयप्रमोदगणिशिष्योपदेशेन । अहम्मदावादवासीय श्रीश्रीमालज्ञातीय सं० श्रीवमा उ(ओ)सवालज्ञातीय सं० सीहा उभयोरेकत्रीभूय । चतुर्विधश्रीसंघयुतो(ताभ्याम् ) श्रीअर्बुदाचले यात्रा कृता । सकलकुटं(टुं)ब युतौ(ताभ्याम् ) श्रीवमा श्रीसी(सिं)हाष्य(ख्ययोः) श्रीश्रीआदिनाथप्रसादात(त् ) ऋद्धिर्भवतु वृद्धिर्भवतुः मंगला(लं) भवतुः(तु) ॥
प० सहजे(ज)प्रमोदगणि विद्याकुलमुनि तथा प्र. आणंद सोजानी जात्रा सफ[ल]..
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org