________________
अ. प्रा. जैनलेखसन्दोहे
.( २११)
संवत (त् ) १५८७ वर्षे फागु(ल्गु)ण शुदि ५ वार सोमे सं. समल सुत सहसा स(सु)त कालू सुत अचलू मुराणागोत्रे वास्तव्य रतलामनगरे यात्रा सफल सपर(रि)वार सुभ(शुभ) भवतूः(तु) ॥
- (२१२) पं० लक्ष्मीकुलगणिनी यात्रा श(शिष्य विऊलनी यात्रा सफल ॥
(२१३) संवत(त्) १९२१ वर्षे माह(घ) वदि १० शुक्रे श्रीतपागच्छे] पाहल(ल्ह)णपुरीयपक्षे श्रीसोमविमलसूरि श्रीसकलहर्षसरिणो(रीणामु)पदेशेन श्रीअहम्मदावादीय श्रीश्रीमालजातोय सा० रत्ना भार्या अजाई पुत्ररत्न सा० वमा सं० भदूभाई संवाधिपति सं० वच्छराज संघाधिपति सं० लष(ख)राज चतुर्विध श्रीसंघयुतेन श्रीअर्बुदाचलयात्रा कृता कारापिता सकुट(टुं)बयुतेन सं० रूपचंद देवचंद टोकर भगिनी बाई सपाई पुत्र वर्धमान मानायुतेन यात्रा कृताः(ता) ।
(२१४ ) पं० श्रीसंघचारित्रगणिगुरवे नमः ?] . ॥ संवत(त् ) १६०३ वर्षे श्रीपाल्हणपुरीयगच्छे(च्छो) पाध्याय
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org