________________
अ. प्रा. जैनलेखसन्दोहे
गुणरत्न दयारत्र समस्तपरिवार यात्रा पंन्या(ज्ञा)नरंग हर्षरत्न च(चो)मास कीधो संघ आग्रहेन श्रीगुणनिधानसूरि प्रसादात(त्) श्रीमाल घे(खे)ता वरशी छोमा भनाडा श(रा)मा यात्रा सफल हनो
( २०४ )
संवत त्) १६१६ वरषे माहवदि ११ वार भोम विईसा(श?)ल श्रीमाल जात्रा सफल गोत्र कोडीआ ।
(२०९) संवत(त्) १६०८ वर्षे वइसांषि वदि ६ सुक्रे वासरे विध(धि)पक्ष 'श्री ५ विजईराज तत्सि(शि)ष्य श्रीधर्मदास तसि(शि)ष्य श्री ५ षि(खि) मासागर तत्सि(शि)ध्य रिषि हीरारिः छीतररिः धनारिः लालारिः झाझारिः रूपूरिः दशर्थ साधो नाथी साः मीमां साः दीपां साः ईरां साः (खे'मा साः रत्ना साः रूपा समस्त परिवार सह(हि)त श्रीअर्बुदाचल जात्रा कृत्वा सफल भविति समस्तसंघ श्रीः गेहा श्राविका लाछलदे श्रा० लाडमदे प्रमुष(ख) कि(कल्याणमस्तु ।
(२०६ ) ॥ संवत् १६१६ वर्षे माहसुदि ११ कृश्नऋ(कृष्णर्षि)गच्छे भ० श्रीधर्मचंदसूरि महोपाध्याय श्रीमाणिकराजा(ज) वा श्रीलि(ल) श्मीलाभः ग० गुणकीर्ति मुनि हरिदास ग० जयसिंघ ग० कान्हा मुनि
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org