________________
अ. प्रा. जैनलेखसन्दोहे
( १४७ ) १ संवत् १२४५ [वर्षे] वैशाष(ख) वदि ५ गुरौ श्रीकासहूदीयगच्छे श्रीउद्योतनाचार्यसंताने श्रे० जसणाग चांदणाग जिंदा सुत जसहड जसोधण देवचंद्र जसहड भार्या मालू तत्पुत्र पारस भार्या साढी मातृ वसू पारस पुत्र प्रांववीर कुलधर राणू श्रे० देवचंद्र सुत शालिग तत्पुत्र आसचंद्र आसपाल आल्हण आमदेव सुत(ता) अजिया भाग्नेयी लखमिणि मोई प्रभृति आत्मीयकुटुंबसहितेन श्रे० जसहडपुत्रेण पाचचंद्रेण आत्मश्रेयो[s]र्थ श्रीपार्श्वनाथप्रतिमा कारिता प्रतिष्ठिता श्रीउद्योतनाचार्याय श्रीसिंहमूरिभिः ॥ मंगलमस्तु ।
(१४८) ८० ॥ सं०] ....९३ वर्षे ] मार्ग सुदि १० श्रीअर्बुदाचले श्रे० कुलधर विदी पातू सा० नादु पुत्री कोली श्रेयोऽर्थ श्रीमहावीरविवं का० शुभं भवतु ॥
सं० १५०७ वर्षे वर्षाचतुर्मासीस्थिता[:] पंडित पं० विमलधर्मगणयः नन्दिकलशगणि जिनशीलमुनिप्रमुखपरिवारपरिवृता नित्यं । श्रीआदिदेवं प्रणमंति ॥
संवत् १२४५ वर्षे वैशाख वदि ५ गुरौ श्रीयशोदेवमरिशिष्यैः
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org