________________
विमलवसतिलेखाः ।
५७
श्रीककु(क्कु)दाचार्य सं० वातहठगोति(त्रे) सा. लाहडान्वये सा० धांधू पुत्र सा० छाजू भोपति भोजा भरह सोडा नपप्रमुखैः श्रीमादिनाथः का प्रतिष्ठितः श्रीकक्कमरिभिः ।
(१४४) संवत् १२४५ वर्षे वैशाख वदि ५ गुरौ श्रीबृहद्गच्छे श्रीमदारासनसत्क श्रीयशोदेवमूरिशिष्यैः श्रीदेवचंद्रमरिभिः श्रीनेमिनाथप्रतिमा प्रतिष्ठिता ॥ कारिता च पुत्र महं० आसवीर श्रेयो[s]र्थ ठ० श्रीनागपालेन ।
( १४५ ) संवत् १३०२ [वर्षे] श्रीमदर्बुदमहातीर्थे देवश्रीमदादिनाथचैत्ये कातालज्ञातीय ठ० उदयपाल पुत्र ठ० श्रीधर प्रणयिन्या ठ० भागे पुत्र्या ठ० जाल पदमसिंह जनन्या वीरिकया खत्तकसमेतं श्रीनेमिनाथबिंबमात्मश्रेयो[s]थ कारितं प्रतिष्टितं रुद्रपल्लीय श्रीदेवभद्रसरिभिरेव ॥
(१४६ ) संवत् १३०२ वर्षे माघवदि ९ शनौ........रसंतानीय श्रीरुद्रपल्लीय श्रीमदभयदेवसरिशिष्याणां श्रीदेवभद्रसूरिणामुपदेशेन स० पाल्ह पुत्र स० चाहउ पुत्र्या थेहिकया श्रीमदर्बुदतीर्थे श्रीमदादिनाबिंव सपरिकरमात्मश्रेयोर्थ कारितं प्रतिष्ठितं च श्रीमद्देवभद्रसूरिभिरेव '। छ ॥ छ ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org