________________
विमलवसतिलेखाः।
५९
श्रीनमिनाथप्रतिमा श्रीदेवचंद्रसूरिभिः प्रतिष्टिता ॥ श्रीषंडेरकगच्छे दुसा श्रीउदयसिंह पुत्रेण मंत्री श्रीयशोवीरेण मातृ दु० उदयश्रीश्रेयोऽर्थ. प्रतिमा सतोरणा सद्देवकुलिका कारिता श्रीमद्भर्कटवंशे......
( १५१ ) ८० ॥ सं० १२४५ वर्षे । श्रीषंडेरकगच्छे महति यशोभद्रमरिसंताने । श्रीशांतिसरिरास्ते तत्पादसरोजयुगभंगः ॥ १ ॥ वितीर्णधनसंचयः क्षतविपक्षलक्षाग्रणीः
कृतोरुगुरुरैवतप्रमुखतीर्थयात्रोत्सवः । दधक्षितिभृतां मुदे विशदधीः स दुःसाधता
मभूदुदयसंज्ञया विविधवीरचूडामणिः ॥ २ ॥ तदंगजन्मास्ति कवींद्रबंधु-मंत्री यशोवीर इति प्रसिद्धः । ब्राह्मीरमाभ्यां युगपद्गुणोत्थविरोधशांत्यर्थमिवाश्रितो यः ॥ ३ ॥ तन सुमतिना जिनमतनैपुण्यात् कारिता स्वपुण्याय । श्रीनमिविबाधिष्ठितमध्या सद्देवकुलिकेयं ॥ ४ ॥
॥ शुभं भवतु ॥ छ । सा लाग्बू पुत्र तिहुणसीह श्रीशांतिनाथ(थ) विबं] कारितं प्रतिष्ठितं श्रीककसूरिभिः ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org