________________
विमलवसतिलेखाः ।
कराग्रजात् करवा(*)लदंड
खडीकृताशेषविरोधिवर्गः । पृथ्यां(व्यां) प्रसिद्धस्तिहुणाकनामा
___ वीरावतसः स चिरायुरन्तु ॥ २२ ।। श्रीमढुंभकनामा समन्वितस्तेजसिंह-तिगु(हुणाभ्याम् । अबु(ई)दगिरीश(*)राज्यं न्यायनि धिः पालयामास ॥ २३ ॥ मंडोउर]पुरवासी सुगुरुश्रीधर्मसूरिपदभक्तः । सर्वज्ञशासनरतः स जयति जेल्हाभिधः श्रेष्टी(ठी) ॥ २४ ॥ तत्तनयः सुनयो[5]भूत् वे(*) ल्हाकः सकलभू तलख्यातः । ] तत्पुत्रः सुचरित्रः पुण्यनिधिः पारमः साधुः ॥ २५ ॥ सोही-देगा-देसल-कुलधरनाम्ना तदंगना जाताः । . चत्वारः कुलमंदिरसुदृढम्तंभाभिरामास्ते(*) ॥ २६ ॥
श्रीदेसलः सुकृतपेमलवित्तकोटी--
चंचच्चतुर्दशजगन्ननितावदातः । शत्रुजयप्रमुखविश्रुतसप्ततीर्थे
___यात्राश्चतुर्दश चकार महामहेन ॥ २७ ॥ देमति-माई (*)नाम्नी साधुश्रीदेसलम्य भार्ये द्वे । निर्मलशीलगुणाढ्यं दयाक्षमे जैनधर्मस्य ॥ २८ ॥ देमतिकुक्षिप्रभवा गोसल-गयपाल-भीमनामानः । माईकुक्षेातौ मोह(*)ण-मो(सो)हाभिधौ पुत्रौ ॥ २९ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org