________________
लोगस्स प्रर्यसदित.
४३
करीश. अहीयां तीर्थकरान् एवो पाठ न को ने धर्मतीर्थकरान् एवो पाठ को बे, ते एटला माटें के नद्यादि शाक्यादि संबंधी जे द्रव्यतीर्थ
धर्म प्रधान बे, तेनो परिहार करवानुं वे शील जेमनुं तेमने धर्मतीर्थकर कहियें. तेमनुं हुं कीर्त्तन करीश. अर्थात् देव, मनुष्य, सुरयुक्त एव पर्ष दामां सर्व जाषा परिणामि एवी वाणीयें करी धर्मतीर्थने प्रवर्त्ताविनारा एवा प्रजु बे, तेमने हूं स्तवीश. या पढ़ें करीने प्रजुनो प्रजातीशय तथा वचनातिशय सूचव्यो. दवे चोथो अपायापगमातिशय कहे बे. (जिले के०) जिनान एटले रागद्वेषादिकने जीतनारा, तेमनुं कीर्त्तन करीश ॥ १ ॥ ए श्लोकमा लघु वीश ने गुरु ब, सर्व मली बत्रीश अरो बे.
हवे कीर्तन करतो तो अगली त्रण गाथायें चोवीशे तीर्थंकरोनां नाम कहे बे.
उसनमजियं च वंदे, संजवमनिणंदणं च सुमई च ॥ पतमप्पदं सुपासं, जिणं च चंदप्पदं वंदे ॥ २ ॥
अर्थः- “रुषजमजितं च वंदे, संजवमजिनंदनं च सुमतिं च ॥ पद्मप्र सुपार्श्व, जिनं चद्रप्रनं वंदे" ( उसनं के०) श्रीरुषनदेवप्रत्यें (जियंवंदे ho ) श्री अजितनाथ प्रत्यें हुं वांडु ढुं. ( च के० ) वली ( संजवं के० ) संजवनाथ प्रत्यें, (निणंदणं के० ) अभिनंदननाथ प्रत्यें, ( च के० ) वली (सुम के० ) सुमतिनाथ प्रत्यें, ( च के० ) वली ( पमप्प के ० ) पद्मखामी प्रत्यें, (सुपासं के० ) सुपार्श्वनाथप्रत्यें, ( जिणं के० ) कर्म शत्रुने जीतनार एवा, (च के० ) वली ( चंदप्पहं के० ) श्रीचंद्रप्रनप्रत्यें ( वंदे के० ) हुं बांडुं हुं ॥ २ ॥ ए गायामां लघु अक्षर सामत्रीश, अने गुरु अक्षर बे, सर्व मली उगणचालीश अक्षरो बे.
सुविदिं च पुप्फदंतं, सीग्रल सिऊंस वासुपुऊं च ॥ विमलमांतं च जिणं, धम्मं संतिं च वंदामि ॥ ३ ॥
अर्थः- ( सुविहिं के० ) श्री सुविधिनाथप्रत्यें, ( च के० ) वली एमनुं बीजुं नाम (पुप्फदंतं के०) पुष्पदंत बे ते प्रत्यें, (सील के ० ) श्री शीतलनाथ प्रत्यें, ( सिद्धांस के० ) श्री श्रेयांसनाथप्रत्यें, ( वासुपु के०) श्रीवासुपूज्य स्वामी, एत्रण तीर्थंकर प्रत्यें, ( च के० ) वली ( विमलं के० ) श्री विमल
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org