SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ कल्याणमंदिरस्तोत्र अर्थसदित. ॥ अथ ॥ Jain Educationa International || श्री कल्याणमंदिरस्तोत्रनामक अष्टमस्मरणं लिख्यते ॥ ॥ वसंततिलकावृत्तम् ॥ कल्याणमंदिरमुदारमवद्यनेदि, नीताजयप्रदम निंदितमंघ्रिपद्मं ॥ संसारसागर निमजदशेषजंतु, पोतायमानमनिनम्य जिनेश्वरस्य ॥ १ ॥ यस्य स्व यं सुरगुरुर्गरिमांबुराशेः, स्तोतुं सुविस्तृतमतिर्न विजुर्विधातुम् ॥ तीर्थेश्वरस्य कमठस्मयधुमकेतो, स्त स्यादमेष किल संस्तवनं करिष्ये ॥ २ ॥ युग्मम् ॥ ३११ अर्थः- (एषः के० ) या प्रत्यक्ष मूर्ख एवो (अहं के० ) हुं सिद्धसेन दिवा करनामा आचार्य ते ( तस्य के० ) ते श्रीपार्श्वनाथ ( तीर्थेश्वरस्य के० ) तीर्थ जे चतुर्विध संघ तेना ईश्वर तेनुं (किल के० ) निश्चें (संस्तवनं के० ) स्तवन जे तेने ( करिष्ये के०) करीश, हवे ते श्रीपार्श्वनाथ तीर्थेश्वर केह वा बे ? तो के ( कमठ के०) दश जन्मनो बे वैरभाव जेने एवो जे कमठ नामा दैत्य तेनो (स्मय के० ) अहंकार तेने विषे ( धूमकेतोः के० ) पूढमी या तारा सरखा बे एटले कमव दैत्यनो गर्व नाश करवाने धूमकेतु सह शबे, वली केहवा बे? तो के ( सुविस्तृतमतिः के० ) विस्तार पामी बेबु जेनी एवो (स्वयं के० ) पोतें (सुरगुरुः के० ) बृहस्पति जे बे, ते पण (यस्य के०) जे श्रीपार्श्वनाथना ( गरिमा के० ) महिमा जे तेनो ( अंबुरा शेः के०) समुद्र तेनुं जे (स्तोत्रं के० ) स्तवन तेने ( विधातुं के०) करवाने ( न विजुः के० ) समर्थ तो नथी, एवा श्रीपार्श्वनाथनी हुं स्तवना करवाने क्यांथी समर्थ थाजं ? तथापि स्तवना करूं बुं. ते शुं करीने स्तवना करूं नुं ? तो के ( जिनेश्वरस्य के० ) ते श्रीजिनेश्वर तेना ( अंत्रिपद्मं के० > चरणकमल तेने (निम्य के० ) नमस्कार करीने स्तवना करुं हुं. दवे ते चरणकमल केह बे? तो के ( कल्याणमंदिरं के० ) कल्याण एटले मांगलिक तेनुं मंदिर एटले घर बे, वली केदवुं बे ? तो के ( उदारं के० ) For Personal and Private Use Only www.jainelibrary.org
SR No.003850
Book TitlePratikraman Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1906
Total Pages620
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy