________________
(७)
त्यांनी फार थाटाने केली. इतर तीर्थकरांच्या या दोन कार्यों देव आले नव्हते हाणूने आदि तीर्थकरांच्या या पाँच कल्या विकांत विशेष दिसून आला ह्मणजे यांची सात कल्याणिक झाली असे झटलें असतां कांहीं अतिशयोक्त होणार नाहीं. तेव्हा 'अनतोदयः' हे विशेषण सार्थकच आहे असे सिद्ध होते. निर्विण्णः सन्र्भगवान्किं कृतवानित्याह ।
आदिजिनेश्वरास वैराग्य झाल्यानंतर त्यांनी काय केलें हैं. स्तुतिकार सांगतात. विहाय यः सागरवारिवाससं, वधूमवेमां वसुधावधूं सतम् ॥ मुमुक्षुरिक्ष्वाकुकुलादिरात्मवान्,
प्रभुः प्रवव्राज सहिष्णुरच्युतः ॥ ३ ॥ विहायेत्यादि । यो विनिर्विष्णो नाभिमन्छन्ः स प्रवव्राज प्रवृ गृहीतवान् । किं कृत्वा ? विहाय वसुधावधूं वसु द्रव्यं दधाति इति सुवा पृथ्वी व वधूः महिला तां । नारकार्विवसुधा तेन त्यक्ता भकि व्यतीत्याह । इमां दृश्यमानां । विविशिष्टा ? सागरवारिवाससं सागरः समुद्रस्तस्य वारि पानीयं तदेव वासः परिधानं यस्यास्तां । सकलसमुद्रपर्यंत पृथ्वीं त्यक्त्वेत्यर्थः । पुनरपि कथम्भूतां ? सतीमन्येनाभुक्तां । कामित्र ? वधूमिव । यथा निर्विण्णेन भगवता सती वधूरव्तः पुरमहिला. फ. रित्यक्ता तथा सापीत्यर्थः । किंविशिष्टोसौ तां विहाय प्रवत्राजेत्याह । मुमुक्षुर्मोक्तुमिच्छुर्मुमुक्षुः । संसारसमुद्रादुतितीर्षुरित्यर्थः । पुनरी किंविशिष्टः ! इक्ष्वाकुकुलादिः । इक्ष्वाकवो राजानस्तेषां कुलं वंशस्तस्यादिः । आत्मवान् वश्येन्द्रियः । अतएव प्रभुः स्वतंत्र: । सहिष्णुः परीब हैरपराजितस्तान्सोढुं समर्थ इत्यर्थः । अत एवाच्युतो दुःसहपरिव हक्लेशोपनिषतेऽपि प्रतिज्ञातव्रतादनपसृतत्वात् ।
मराठी अर्थ:- संसारसमुद्रांतून तरून जाण्याची इच्छा कर
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org