________________
( २४८) कराचे पाय कसे होते याचे वर्णन. त्रिदशेंद्रमौलिमणिरत्न
करणाविसरोपचुम्बितम् । पादयुगलममलं भवतो
विकसत्कुशेशयदलारुणोदरम् ॥१२३॥ नखचंद्रश्मिकवचाति
___ रुचिरशिखरांगुलिस्थलम् । स्वार्थनियतमनसः सुधियः
प्रणमंति मंत्रमुखरा महर्षयः ॥ १२४ ॥ त्रिदशेयदि ! त्रिदशा देवास्तेषः मिन्द्राः स्वामिनः तेषां मौलयः मुकुटानि तेषु मणिरत्नानि मणयः पारागादयस्त एव रत्नानि वजा. दीनि वा तेषां किरणाः तेषां विसरः प्रसरः तैरुपचुंबितं । किं तत् ? पादयुगलं । कथम्भूतं ? अमलं न विद्यते मलं पापं यस्य, यदर्शनेन भव्यानां वा कस्य संबंधि तत् ? भवतः अरिष्टनेमितीर्थकरदेवस्य । पुनरपि कथम्भूतमित्याह विकसदित्यादि । विकासश्च तत्कुशेशयंच पन तस्य दलं पत्रं तद्वदरुणं रक्तं उदरं पादतलं यस्य तद्विक सत्कुशे. शयदलारुणोदरम् । पुनरपि कविशिष्टं पादयुगल मित्य ह नखेत्यादि । नखा एव चन्द्रास्तेषां रश्मयस्तेषां कवचः परित्रेवः तेनातिरुचिरं शिखरभग्रभागो यस्य ततथाविव अंगुलीनां स्थलं उन्न प्रदेशो यस्य पादयुगलस्य तत् नखचन्द्ररमिक प्रचातिरुचिरशिखरांगुलिस्थलं तत्कि कुति ? प्रणमन्ति । के ते ? महर्षयः । कथम्भूताः मन्त्रमुखराः मन्त्रेण सप्ताक्षरेण, सामान्यरतु तरूपेग वा मुखरा वाचालाः । पुनरपि कथाभूताः ? सुधिषः शोभना धीर्येषां अत एवं स्वार्थनियतमनसः साथै मोक्षलक्षणे नियतं नियंत्रितं मनो यैः ।। ..
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org