________________
स इत्थंभूतो भगवान् कि कुत्तवानित्याइ-- धर्म व शंकर या दोन मांधाला धारण करणाऱ्या भगवाम् । धर्मतीर्थकरांनी काय केलें हें आचार्य या श्लोकांत दाखवितात. देवमानवनिकायसत्तमै
रेजिषे परिवृतो वृतो बुधैः। तारकापरिघृतोऽतिपुष्कलो,
व्योमनीव शशलाञ्छनोऽमलः ॥७२॥ देवमानवेत्यादि-रेजिषे शोभितवान् । किंविशिष्ट इत्याह-परिवृतो वेष्टितः । कैः ? देवमानवनिकायसत्तमैः देवाश्च मानवाश्च तेषां निकायाः समूहाः तेषु सत्तमा अतिशयेन प्रशस्ताः भव्या इत्यर्थः, तैः। न केवलं तैः परिवृतः किंतु बुधैः पंडितैः गणधरदेवादिभिः वृतः प. रिवारितः । क इव किंविशिष्टः केल्याह-तारकेत्यादि । शलाञ्छन इव चंद्र इव । किविशिष्टः ? तारकापरिवृतस्तारकाभिः परि समन्ता
वतो वेष्टितः । पुनरपि कथंभूतः ? अतिपुष्कलः संपूर्णः । पुनरपि किं विशिष्टः ? अमलो न विद्यते धनपटलादिमलो यस्य । क ? व्योम्नि गगने ।
.... मराठी:-आकाशामध्ये नक्षत्रांनी सर्व बाजूने वेढलेला, मेघपटल अथवा अहण वगैरेनी रहित, सोळां कळांनी पूर्ण असकेला, असा चन्द्रमा जसा शोभतो तद्वत् देवमानव यांच्या मध्ये अतिशय श्रेष्ठ असलेल्या भव्य जीवांनी व गणधरादिक विद्वान लोकांनी वेढलेले हे जिनेश, आपण समवसरणामध्ये फारच शोभता. ननु सिंहासनादिविभूतिसद्भावात्कथं भगवतो वीतरागता यतो हरिहरादे
। विशिष्टता स्यादित्यवाहः
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org