________________
( ११५) अनेकमेकं च पदस्य वाच्यं,
वृक्षा इति प्रत्ययवत्प्रकृत्या । आकांक्षिणः स्यादिति वै निपातो,
गुणानपेक्षेऽनियमेऽपवादः ॥ ४४ ॥ - अनेकमित्यादि । पदवाक्यात्मको ह्यागमः, पदात्मकं च वाक्यं । तत्र पदमेव तावञ्चिन्त्यते । पदस्य वाच्यमभिधेयमनेकमनेकपर्यायात्मकं वस्तु, एकच विवक्षितकसामान्यात्मकं च । सामान्यविशेषात्मक वस्तु वाध्यमियर्थः । यद्यनेकमेव तदभिधेयं स्यात्तदा तत्र संकेतासम्भवादनभिधेयमेव तस्स्यात् । यत्र हि संकेतः कृतस्तदन्यत् , यत्र च शन्दे व्यवहारः क्रियते तदन्यत् । न चासंकेतितमभिधातुं शक्यमतिप्रसंगात् । यदि पुनरेकमेव सामान्यमभिधेयं स्यात्तदा एकस्मिन्विशेषे प्रवृत्तिन स्यात् । कथं पुनरेकमनेकं च पदस्य वाच्यमित्यत्राह-प्रकृत्येति स्वमावेनेति । दृष्टांतमाह-वृक्षा इति प्रत्ययवदिति । एते वृक्षा इति योयं प्रत्ययस्तस्येव तद्वत् । अत्र हि प्रत्यये वृक्षत्वसामान्यं धवदिरादयश्च विशेषाः प्रतिभान्तीति सामान्यविशेषविषयत्वं यथा तथा पदेऽपीति । यदि व पदस्येति कोर्थः ? प्रत्ययवत्प्रकृत्याः प्रत्ययवती प्रकृतिः पदं इत्यभिधानात् । एतदेव व्यक्तिनिष्ठतया दर्शयति वृक्षा इति ।
ननु यद्यने कमेकं च पदस्प वाघ्यं स्याराहस्तीत्युक्ते नास्तित्वस्यापि प्रतिपत्तिप्रसंगात् पदान्तरप्रयोगोऽनर्थकः स्यात् । यदि वा स्वरूपेणेव पररूपेणापि अस्तिस्वं स्यात् । नास्तीत्युक्त चास्तित्वस्यापि प्रतिपत्तिः स्यापरखपेणेव स्वरूपेण च नास्तित्वं स्यात् ? इत्याशंक्याह-आकांक्षिण इत्यादि । अस्तित्वादौ प्रतिपादितेऽपि नास्तित्वादौ या आकांक्षा सा निःयते यस्य पुरुषस्य तस्य आकोक्षिणः । स्यादिति योयं निपातः सोपवादो बाधको, वै स्फुटं । कापवादो भवति ? अनियमे यथा स्वरू. पेण तथा पररूपेणाप्यस्तित्वं, यथा वा पररूपेण तथा स्वरूपेणापि ना
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org