________________
(११०) यार्ने असतात. त्यांच्यामध्ये पुनः भिन्न गुणांची कल्पना हत नाही इत्यादि लक्षण वचन ते द्रव्यापासून कथंचित भिन्न आहेत. द्रव्याप सून त्यांना वेगळे करता येत नाही. बामुळे ते अभिन्न आहेत. तेव्हां पदार्थापासून धर्माला भिन्ना भिन्न मानले झणजे कोणताही दोष येत नाही. एवं भावाभावरूपतया तदतत्स्वभावं तत्त्वं प्रदर्श्य नित्यानित्यरूपतया
तदतत्स्वभावं तत्प्रदर्शयितुमाह । याप्रमाणे जीवादि तत्वें भावभावात्मक आहेन हे मागच्या श्लोकांत आचार्यांनी सांगितले आहे. आता तीच तत्त्वे नित्यानित्यरूपाला
धारण करतात हे आचार्य सांगतात. नित्यं तदेवेदमिति प्रतीते
नं नित्यम यत्प्रतिपत्तिसिद्धेः । न तद्विरुद्धं बहिरैतरंग
निमित्तनैमित्तिकयोगतस्ते ॥४३॥ नित्यमित्यादि । नित्यं जीवादि वस्तु । कुतः । तदेवेदमिति प्रतीतेः । तदेव यद्वालाद्यवस्थायां प्रतिपन्नं देवदत्तादि वस्तु तदेवेदं यु.
यवस्थायां इति प्रतीतेः प्रत्यभिज्ञानात् । तर्हि नित्यमेव तदास्त्वित्याह न नित्यं कथञ्चिद्विनाशि । कुतः ? अन्यत्प्रतिपत्तिसिद्धेः । बलाधवस्थिर्युवाद्यवस्था अन्येति येयं प्रतिपत्तिस्तस्याः सिद्धेः निर्बाधत्वेन निजीतेः । नन्वेकस्य वस्तुनो भावाभावात्मकत्वं नित्यानित्यात्म कृत्वं विरुद्ध. मित्यवाह-न तद्विरुद्धम् । तद्नंतरोक्तं भावाभावाद्यात्मकत्वं विरुद्धं अनुपपन्न न। कुत इत्याह-बहिरित्यादि । अंगशब्दः प्रयेकं सम्बध्यते, बहिरंगमन्तरंग च । तच तन्निमित्तं सहकारिकारणं, अन्तरंग निमित्त उपादानकारणं । निमिताद्भवं नैमित्तिक कार्य बहिरन्तरंगनिमित्तं च नैमित्तिकं च ताभ्यां योगः सम्बन्धः तस्मात्ततः । ते तव जिनस्य न तद्विरुद्धम् । तथाहि-स्वरव्यलक्षणेनान्तरंगनिमित्तेन स्वक्षेत्रादिलक्षणेन बहिरन्तरंगनिमित्तन च वी
........
...
..
.
.
...
...
"
:
:
.
..
६
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org