________________
दुर्तच टिकून राहतें पुनः ते चारित्र अपूर्ण होते. यास्तव श्री सुविधि जिनांनी चारित्र मोहनीय कर्माचा पूर्ण नाशच केला व शाश्वत चारित्राची प्राप्ति करून घेतली.
कथं तदेवविध तत्त्वं युक्तमित्याह । भी पुष्पदंततीर्थकरांनी भावाभावात्मकता तत्वामध्ये दाखविली
ती योग्य कशी आहे हे आचार्य दाखवितात. तदेव च स्यान्न तदेव च स्या
तथा प्रतीतेस्तव तत्कथञ्चित् । नात्यन्तमन्यत्वमनन्यता च,
विधेर्निषेधस्य च शून्यदोषात् ।।४।। तदेव चेत्यादि । तदेव जीवादि, वस्तु । स्याद्भवेत् स्वरूपादिचसुष्टयेन । चकार उभयत्र परस्परसमुच्चयार्थः । कुतस्तत्तथेत्याह-तथाप्रतीतः, तथा सारू पारूपाभ्यां सदसद्रूपतया प्रतीतेः प्रमाणेनावा नात् । तर संबंधि तज्जीवादि तत्वं कयंचित् न सर्वात्मना सइसदात्मकम् । विपरीतं कुनो न भवतीत्याह-नेत्यादि । नात्यंत. मन्यत्वं न सर्वथा भेदः । कस्य ? विधेः स्वरूपादिचतुष्टयेनास्तित्वस्य । निषेधस्य च पररूपादिचतुष्टयन: नास्तित्वस्य च । कुतः ? शून्यदोपात् । अस्तित्वस्य हि सर्वथा पदार्थेभ्यो भेदे तेष.मसत्त्रप्रसंगात् निराश्रयस्य चास्तित्वस्याप्यसम्भवात् शून्यतादोषः । नास्तित्वस्य च ततोऽत्यन्तभेदे तेषां संकरप्रसंगात् तदोष इति । तर्हि तयोः सर्वधाऽभेदोऽस्त्वित्यत्राह-अनन्यता: च । विधेः निषेधस्य चेति पदघटना । कुतः शून्य दोषात् । भावप्रधानोऽयं निर्देशः, शून्यदोषादिति । तथाहि, विधिनिषेध गोरत्यन्तमनन्यतायां सथि:ऽभेदोऽदित्यस्य नास्तिस्वरूपानुषंगात् । सकलशून्यतादोषः । नास्तित्वस्य , वास्तिरूपानुषंगाद्भावासंकरव्यवस्थानिबन्ध
:
T"
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org