________________
(९१) सर्वस्य तत्वस्य भवान्प्रमाता,
मातेव बालस्य हितानुशास्ता । गुणावलोकस्य जनस्य नेता,
मयापि भक्त्या परिणूयसेद्य ॥ ३५ ॥ सर्वस्येत्यादि । सर्वस्य हेयोपादेयस्य तत्कारणभूतस्य च तत्वस्य भवान् सुपार्श्वजिनः । प्रमाता प्रकर्षण संशयादिव्यवच्छेदलक्षणेन माता परिच्छेदकः । स इत्थम्भूतो भगवान् बालस्य हेयोपादेयविवेकविकलस्य हितानुशास्ता, हितं निःश्रेयसं तत्कारणं च सम्यग्दर्शनादि तस्य अनुशास्ता उपदेशकः । क इव कस्य ? मातेव, बालस्य । इन-शब्दो यथार्थे । यथा वा बालस्य आत्यय वा माता जननी हितमुपकारक मनुशास्ति तथा भगवान पि अज्ञाय जन्तो रेति तत्वमुपादिशत् । भगवान्कं सर्वस्य सन्मार्गे प्रवर्तको भवति. किंवा कस्यचिदेवेत्याशंक्य आह-गुगावलो को यादि । गुग न्नोक्षतभू गान्सम्पादर्शनादी व.. लोकते अन्वेषो इति गुमावलोको जनो भव्य जन इत्यर्थः । तस्य नेता सन्मार्गप्रवर्तकः । यत इत्यम्भूगो भावांस्त तो मंयापि, न केवलं गणधरदेवादिभिः किन्तु मयापि सातभद्रस्वामिनापि स्ताव केन परिप्राप्तसन्मार्गस्वरूपेण । परि समंतान्मनोव क यैः नूपते स्तूयसे । अब इदानी पद्मप्रभतीर्थकरप्रणामानन्तरम् ।।
मराठी अर्थ:-हे भगवन् सुपार्श्वनाथ ! ग्राह्य तत्वे कोणती व त्याज्य तत्वे कोणती, तसेच ग्राह्य तत्वांचा लाभ करून देणारी कारणे कोणती व त्य ज्य तत्वांचा त्याग कसा करावा हे दाखऊन देणारी कारणे कोणती; यांचे ज्ञान आगास पूर्ण झाले आहे. व ते आपले ज्ञान संशय, विपरीतपणा, व अनध्यवसाय यापासून बिलकुल दूर राहिले आहे. आपण ग्राह्य अग्राह्य ज्यांना समजत नाही अशा अज्ञानी जीवांना हिताचा
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org