________________
पत्र ३० A माधवानल कथानक — इति माधवानल कथानकं समाप्तं ॥ लिखितं । ठा० ऊदा कोठी मधे ॥ शुभं लेखकयो ।
पत्र ५५ B वज्जालग्गं - एयं वज्जालग्गं ॥ संवत् १५७० वर्षे आसोज सुदि १३ दिने बुधवासरे || पुस्तिका लिखितास्ति || ठा० हरिराज पु० ठा० तोला पु० ऊदा स्वनिमित्त्याथे ॥ बाजवाडा मध्ये || श्री राज गच्छीय स्यालायं । सूराणान्वये || वा० श्री देवचंद्र सिक्ष वा० श्री जिणचंद्र समीपे ॥ शुभं लेखक पाठकयो || आचंद्राकि नंदतु पुस्तकं लि० आसा || विनोदार्थं । लिखितं आसा ॥ शुभ ॥ ८ ॥ छ ॥
॥
पत्र ६३ A छंद कोस ॥ इति छंद कोस समाप्तः ॥ संवत् १५७० वर्षे कार्तिक बदि ८ दिने || बाजवाडा मध्य लिखिता पुस्तिका उदा ठकुर तोला सुत । आत्मार्थं ॥ शुभं ॥
पत्र ६६ A गाहाकोस इति मात्रिका पाठ शृंगार रस गाहाकोस: समाप्तः ।। लि० ऊदा कालानूर मध्ये ॥ धवलगिरि समीपे ॥ विनोदार्थ पुस्तकं नंदतु ।। संवत् १५७० वर्षे कार्तिक शुक्ल पक्षे ॥ तृतीयातिथौ ॥ शुभं लेखक पाठकयो ॥ १ कालानूर मध्ये
पत्र ७३ B विल्ण कथानक ३५ इति श्री महाकविराज विल्हण कथानकं संपूर्ण || शुभं । सालकोट मध्ये लिखितै ठा० ऊदा विनोदार्थं ॥
पत्र ७८ A चौसठ विज्ञान, एवं चउसठि विज्ञान संपूर्ण लि० गुणरत्नः ॥ श्री इस गुटके के पत्र ८० B में ६ पंक्ति प्रारंभिक और अन्त ८५ B में ३-४ पंक्तियां है अंत में पत्र ७९ इति श्री सुसर्मापुरीय नृपति वर्णन छंदांसि समाप्तानि || शुभं ॥ छः इस के बाद राजाओं के नाम की वंशावली ४० राजाओं के नाम (अंतिम भिन्नाक्षरों में ) विभिन्न श्लोक:
॥ त्वं देव त्रिदशेश्वराञ्चित पदस्त्वंविश्वनेत्रोत्सव : त्वं लोकत्रय तारणेकचतुरः त्वं काम दर्पापहः त्वं कालत्रय जीव भाव कथकः त्वं केवलोद्योतकः त्वं कर्मारि विनाशनो प्रतिभटः त्वां नो गतिसम्मतिः ॥ १ ॥
११६ ]
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org