________________
सिरिकुम्मापुत्तचरिअं
यदुक्तमागमेचत्तारि पंच जोयणसयाई गंधो अ मणयलोगस्स । उड्ढं वच्चइ जेणं न हु देवा तेण आयंति ॥४२॥ पंचसु जिणकल्लाणेसु चेव महरिसितवाणुभावाओ। जम्मतरनेहेण य आगच्छंति हु सुरा इहयं ॥४३।। तउ केवलिणा कहिअं तीसे जम्मंतरसिणेहाइ । ते बिति तओ सामिय अइबलिओ कम्मपरिणामो ॥४४॥ भयवं कया वि होही अम्हाण कुमारसंगमो कह वि । तेणुत्तं होही पुण जयेह वयमागमिस्सामो ॥४५॥ इअ संबंधं सुणिउं संविग्गा कुमरमायपियरो य । लहुपुत्त ठविअ रज्जे तयंतिए चरणमावन्ना ॥४६।। दुक्करतवचरणपरा परायणा दोसवज्जियाहारे । निस्संगरंगचित्ता तिगुत्तिगुत्ता य विहरंति ॥४७॥ अन्नदिणे गामाणुग्गामं विहरंतओ अ सो नाणी । तत्थेव दुग्गिलवणे समोसढो तेहि संजुत्तो ॥४८॥ अह जक्खिणी अवहिणा कुमरस्साउं विआणि थोवं । तं केवलिणं पुच्छइ कयंजली भत्तिसंजुत्ता ।।४९।। भयवं जा वियमप्पं कहमवि तीरिज्जएभिवड्डेउं । तो कहइ केवली सो केवलकलिअत्थवित्थारो ॥५०॥ तित्थयरा य गणधरा चक्कधरा सबलवासुदेवा य । अइबलिणो वि न सक्का काउं आउस्स संधाणं ॥५१॥ जंबुद्दीवं छत्तं मेरु दंडं पहू करेउं जे । देवा वि ते न सका काउं आउस्स संधाणं ।।५२॥
यदुक्तम्
नो विद्या न च भेषजं न च पिता नो बान्धवा नो सुताः, नाभीष्टा कुलदेवता न जननी स्नेहानुबन्धान्विता । नार्थो न स्वजनो न वा परिजनः शारीरिकं नो बलं, नो शक्ताः सततं सुरासुरवराः संधातुमायुः क्षमाः ॥५३।। इअ केवलिवयणाई सुणिउं अमरी विसण्णचित्ता सा। निअभवणं संपत्ता पणट्ठसव्वस्ससत्थ व्व ॥५४॥
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org