________________
सिरिकुम्मापुत्तचरिअं
सो कुमरो नियजुव्वणराजमएणं परे बहुकुमारे । कंदुकमिव गयणतले उच्छालितो सया रमइ ॥१३॥ अण्णदिणे तस्स पुरस्सुजाणे दुग्गिलाभिहाणाम्म । सुगुरु सुलोयणणामा समोसढो केवली एगो ।।१४।। तत्थुजाणे जविखणि भद्दमुही नाम निवसए निच्चं । बहुसालवखवडणुंमअहिठिअभवणंमि कयवासा ॥१५।। केवलकमलाकलियं संसयहरणं सुलोअणं सुगुरु । पणमिय भत्तिभरेणं पुच्छइ सा जविखणी एवं ॥१६॥ भयवं पुव्वभवे हं माणवई नाम माणवी आसी। पाणपिया परिभुग्गा सुवेलवेलंधरसुरस्स ।।१७।। आउखए इत्थ वणे भद्दमुही नाम जखिणी जाया ।
भत्ता पुण मम कं गइमुववन्नो णाह आइससु ।।१८।। तओ सुलोयणो नाम केवली महुरवाणीए भणइ
भद्दे निसुणसु नयरे इत्येव होणनरवइस्स सुओ। उप्पन्नो तुज्झ पिओ सुदुल्लहो दुल्लहो नाम ।।१९।। तं निणिअ भद्दमही नाम जक्खिणी हिठ्ठा। माणवईरूवधरा कुमरसमीवम्मि संपत्ता ॥२०॥ दठूण तं कुमारं बहुकुमरुच्छालणिक्कतल्लिच्छं । सा जंपइ हसिऊणं किमिणेणं रंकरमणेणं ।।२१।। जइ ताव तुज्झ चित्तं विचित्तचित्तंमि चंचलं होइ । ता मञ्झं अणुधावसु वयणमिणं सुणिअ सो कुमरो ।।२२।। तं कण्णं अणुधावइ तव्वअणकुऊहलाकुलिअचित्तो।। तप्पुरओ धावंती सा वि हु तं निअवणं नेइ ।।२३।। बहुसालवडरस अहेपहेण पायालमज्झमाणीओ।
सो पासइ कणगमयं सुरभवणमईव रमणिज्ज ।।२४।। तं च केरिसं
रयणमयखंभपंतीकंतीभरभरिअभितरपएसं । मणिमयतोरणधोरणितरुणपहाकिरणकब्बुरिअं ॥२५।। मणिमयखंभअहिट्ठिअपुत्तलिआकेलिखोभिअजणोहं ।। बहुभत्तिचित्तचित्तिअगवक्खसंदोहकयसोहं ॥२६।।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org