________________
मुणिचंद-कहाणयं कणगमतीभवणं । अब्भुट्टिओ य कणगमतीए, दिण्णमासणं, उवविठ्ठो अहं । उवविठ्ठा य सा मह समीवे । पत्थुया गोट्ठी गूढचउत्थएहिं । पढियं च तीए
खरपवणायकुवलयदलतरलंजीवियं च पेम्मं च । जीयाण जोव्वणं धणसिरी य. मए भणियं
धम्म दयं कुणह ॥१०॥ [१८] तयणंतरं कणगमतीए किंकिणीलाभसंकियाए पुच्छिवं मइसागरमुद्दिसिऊण जहा-पलोइयं जोइसं भवया ?। तेण भणियं-पलोइयं, अण्णं पि तुह कि पि णटुं। तीए भणियं किं तयं ?। तेण भणियं-किं तुम ण याणसि ? तीए भगियं-जाणामि अहं जहा णटुं किंतु उद्देसेणं ण याणामि जत्थ णटुं ति तुमं पूण जाणसु "किं तयं ? कहिं च णटुं ?' ति । मए भणियं-मज्झ अण्णेण साहियं जहा-दूरभूमीए णेउरं चलणाओ कणगमतीए पडियं, तं च जेण गहियं सो मए जाणिओ ण केवलं जाणिओ तस्स हत्थाओ मए गहियं । तओ कणगमई किंकिणीवुत्तंतेणेव खुद्धा आसि संपयमणेण वुत्तंतेण सुट्ठसमाउलीहूया जहा-अहं जाणिया अण्णत्थ वच्चन्ती, ता ण याणामि "किं पडिवज्जिस्सं ?' को वा एस वृत्तंतो?, किमयं सच्चं चेव
मित्तिओ?, अहवा जइ णेमित्तिओ तो केवलं जंणदें तमेव जाणउ, कहं पुण मज्झ तत्थ णठें अयं इहट्ठिओ चेव जाणइ पावेइ य ?, ता भवियव्वमेत्थ केण वि कारणेण, अयं च इमेसु दिणेसु लहुं चेव मह गेहे समागच्छइ णिहासेसकसायलोयणो य, ता केण वि पओएणं अयमेव मह भत्ता तत्थ गच्छइ त्ति मह आसंक त्ति । एवं च चितिऊण भणियं कणग-मतीए-कहिं पुणं तं णेउरं जं तुम्हेहिं जोइसबलेण संपत्तं ? ति । तओ मह मुहं पलोइऊण मइसागरेण कड्ढिऊण समप्पियं । गहियं च कणगमईए। कणगमतीए भगियं-कहिं पुण तुम्हेहिं एयं पावियं ? ति । मए भणियं-कहिं पुण एवं णळं ? ति । तीए भणियं-जहा इमं मह णटुं तहा सई चेव अज उत्तेण दिटुं ति । मए भणियं-मज्झऽण्णण सहियं, अहं पुण अमुणियपरमत्थो ण याणामि जं जहावुत्तं ति । तीए भणियं-किमणेणं णवयणेणं ?, कि बहुणा ?, सोहणमेयं जइ सई चेव अज्जउत्तेण दिळं, अहमण्णण केणावि साहियं तओ ण सोहणं ति, जओ जलणपवेसेणावि मह णत्थि सोहि त्ति । मए भणियंकिमेत्थ जलणप्पवेसेणं ? । तीए भणियं-सयमेव विण्णाही अज्जउत्तो, जहा एत्तियं विण्णायं तहा सेसं पि जाणिस्सइ त्ति । एवं भणिऊण सखेया चिताउरा य वामकरयलम्मि मत्थं णिमेऊण ठिया। तओ अहं थेववेलमच्छिऊण काऊण य सामण्णकहाओ मइसागरेण सद्धि हसावेऊण य अण्ण कहालावेण कणगमई गओ णिययमावासं ति ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org