________________
'६०
प्राकृत भारती
कणगमती, समारद्धा णच्चिउं । णच्चन्तीए अ इमीए एगा किंकिणी सगुणा तुट्टिऊग गया । गहिया सा मए, संगोविया य गविट्ठा य तेहिं साऽऽयरेण णोवलद्ध त्ति । उवसंघरियं च णटुं। विसज्जियाओ तेण गयाओ नियेसु ठाणेसु दिक्करियाओ। कणगमई वि समारूढा विमाणं सह दासचेडीहिं । अहं पि तहेव समारूढो। समागयं कणगमईभवणं विमाणं । ___ [१४] णिग्गंतूग अहं गओ णिययभवणं । अलक्खिओ चेव पविट्ठो निययभवणं । जामसेसाए रयणीए पसुत्तो। उठ्ठिओ य समुट्ठिए सूरिए । कयमुचियकरणिज्जं । समागओ य मंतिपत्तो मह मित्तो मइसागराहिहाणो । तस्स भए समप्पिया किंकिणी । भणिओ य सो मए जहा-कणगमतीए मह समोवगतस्स उप्पेजसु भणेज्जसु य 'पडिया एसा मए लद्ध' त्ति । तेण भणियं-एवं करेमि त्ति ।
[१५] गओ अहं कणगमतीगेहं । दिट्ठा सा मए । उवविट्ठो दिण्णासणे । उवविट्ठा य सा मह समीवे पट्ट मसूरियाए । पत्थुयं सारीहिं जूयं । जिओ अहं । मग्गियं कणगमतीए गहणयं । समप्पिया किंकिणी मइसागरेण । पच्चभिण्णाया य सा इमीए। भणियं च तीए-कहिं एसा लद्ध ? त्ति । मए भणियं-कि कज?। तीए भणियं-एवमेव । मए भणियं-जइ कज्जता गेण्हसु अम्हेहिं पडिया एसा लद्ध त्ति । तीए भणियं कहिं पएसे लद्ध ? त्ति। मए भणियं-कहिं तुह पडिया ?। तीए भणियं-ण याणामि । मए मणियं-एसो मइसागरो णेमित्तिओ सव्वं भूयं भव्वं च जाणइ त्ति, इमं पुच्छ जत्थ पडिय त्ति, एसो चेव साहिस्सइ त्ति । पुच्छिओ कणगमतीए मइसागरो । तेण वि य महाहिप्पायं णाऊण भणियं-सूवे निवेयइस्सामि त्ति तीए भणियं-एवं ति । गओ य अहं तीए सह पासएहिं खेल्लिउं निययावासं।
[१६] तओ अत्थमिए सूरिए गयाए जाममेत्ताए रयणीए तहेवाहं एगागी गओ कणगमतीए भवणं । दिट्ठा तहेव सा मए। पुणो वि तीए तहेव पुच्छिऊण रयणि विउरुध्वियं विमाणं । समारूढाओ य तिण्णि वि जणीओ तत्थ । अह पि तहेव । पत्ताणि तमद्देसं । पुव्वकमेणेव ण्हवणाणंतरं समारद्धो पट्टविही । वीणं वायंतीए य कणगमतीए पडियं चलणाओ णेउरं । गहियं च मए। गच्छंतीए पलोइयं, णोवलद्ध ति । पुणरवि समागया विमाणेण णिययभवणं ।।
[१७] अहं पिपत्तो जामसेसमेत्ताए रयणीए गियय भवणं । सुत्तो उदिओ य ण य केणइ उवलक्खिओ। विउद्धो य पहाए। समागओ मइसागरो । समप्पियं तस्स णेउरं । सिक्खविऊण लहं चेव गओ अहं सह तेण वयं सएणं
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org