SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ आरामसोहाकहा दइए ! मह मणदइए ! मा हियए कुणह किपि कुवियप्पं । तं चेवम्हपमाणं ता उग्घाडेसु घडमेयं ॥१५॥ [२५] तओ तं घडं उग्घाडंतीए तीए को वि दिव्वो माणुस्सलोयदुल्लहो परिमलो समुल्लसिओ, जेण सयलंपि रायभवणं महम हियं । तो राया महप्पमाणे मोयगे दट्ठूण परितुट्ठो भुजंतो य तप्पसंसं कुणेइ। भणइ य--'मए रण्णा वि होऊण एयारिसासरिसमोयगासायणं कयावि न कंयं ।' तओ आरामसोहं पइ जंपइ नरवरो--'एयमज्झा इक्किक्कं मोयगं भइणोणं कए पेसह।' तीए वि रायाएसो तहेव कओ, तओ रायलोए तज्जणणीए महई पसंसा जाया--'अहो सा विन्नाणसालिणी, जीए एरिसा देवाण वि दुल्लहा मोयगा काऊण पेसिया ।' इय तप्पसंसं सोऊणारामसोहा परमं संतोसं गया। [२६] एयम्मि समए अग्गिसम्मेण विन्नतो राया--'देव ! पिउहर पेसह मे पुत्तिगं, जहा माउए मिलिऊण थोवकालेणवि तुम्ह पासमुवेइ । तओ रण्णा सो पडिनिसिद्धो, जओ-रायभारियाओ न मत्तंडमंडलमवि पलोइउ लहंति । किं पुण तत्थ गमणं ति' भणिओ भट्टो गओ सगिह, भारियाए निवेइयं सयलं पि तेण सरूवं । तओ सा पावा वज्जाहयव्व चितिउलग्गा, 'हंत ! मह उच्छ्रपुप्फ व जाओ निष्फलो उवक्कमो । ता नूणं न मणहरो महुरो।' [२७] तओ कइवयदिणपज्जते पुणोवि हालाहलमीसियाणं फोणियाणं करंडयं दाऊण तहेव तीए विसज्जिओ नियदइओ। पुव्वजुत्तोए चेव तेणेव सुरेण हालाहलमवहरियं, तहेव तीसे पसंसा जाया, पुणो वि तइयवेलं कयपच्चयतालउडभावियमंडियाहिं पडिपुण्णं करंडयं दाऊण बंभणो भणिओ तीए–'वच्छा, संपयमावन्नसत्ता सह चेव आणेयव्वा । जहा इत्थ पढमो पसवो होइ, जइ राया कहमवि न पेसेइ, तओ तए बंभणत्तं दसणीयंति ।' [२८] तव्वयणमंगीकाऊण भट्टो मग्गे गच्छंतो सुत्तो वडपायवस्स । हिट्ठा । देवेण वि पुव्वंव अवहडो तालउडो, तओ पुव्वजुत्तीए पुत्तीए पाहुडं दाऊण राया तेण विन्नत्तो–'पुत्ति मम घरे पेसह ।' तओ तव्वयणं मण यपि राया जाव न मन्नइ । ताव सो जमजीहसहोरि छुरि उदरोवरि धरिय वाहरइ--'जइ पुत्ति न पेसिस्सह, ता अप्पघायं करिस्सामि ।' तओ राया तन्निच्छयं मुणिऊण महया परिवारेण परियरियं मंतिणा सहारामसोहं पेसेइ । [२९] तओ अमुणियतप्पुण्णपगरिसा आरामसोहमागच्छंति सुणिय Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.003808
Book TitlePrakrit Bharti
Original Sutra AuthorN/A
AuthorPrem Suman Jain
PublisherAgam Ahimsa Samta Evam Prakrit Samsthan
Publication Year1991
Total Pages268
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy