________________
१२४
प्राकृत भारती
जेण अपुव्वं वियरेमि रइ-सुहं तस्स सुहयस्सा ||३२|| [ १६ ] तीए य कहियमेयं असोगस्स । तेणावि समप्पियं अद्ध-लक्खं । सलमईए वि गूढ - ओरए पच्छन्न- पुरिसेहिं खणाविया खड्डा | ठाविया तीए उवरि वर वत्थ- पच्छाइया अवुणिया खड्डा । पंचम दिन रयणीए दाऊण अद्ध-लक्खं आगओ असोगो । निविट्ठो खट्टाए । धस त्ति निवडिओ खड्डाए | सोलमईवि दयाए तस्स दिणे दिणे डोर-बद्ध-सरावेण भोयणं देइ |
17
1
[१७] पुण्णे य मासे रन्ना भणिया नम्म मतिणे -- "कि नागओ असोगो ?” तेहिं वृत्तं - "न याणीयइ कारणं । " रइकेलिणा वृत्तं - " देह ममाएस, जेणाहं साहेमि सिग्धं चैव चितियत्थं । रन्ना बहु दव्वं अप्पिऊण विसज्जिओ सो | आगओ नयरे । सो वि लक्खं दाऊण दारुण तहेव निविट्ठो खड्डाए । पडियो खड्डाए । एवं ललियंगय- कामंकुरा वि लक्खं दाऊण पडिया खड्डाए । असोगकमेण चेव स-सोगा चिट्ठति । अरिमद्दणनरिंदो वि वसीकाऊण सोहरहं समागओ निय-नयरं । भणिया सीलमई कामंकुराईहि-
जे अप्पणी परस्य सत्ति न मुणंति माणवा मूढा । वर-सीलवंति जं ते लहंति तं लद्धमम्हेहि ॥ ३२ ॥
[१८] ता दिट्ठं तुह माहप्पं, सिद्धा अम्हे । करेहि पसायं । नीसारेहि एक्कबारं नरयाओ व्व विसमाओ इमाओ अगडाओ । तीए वृत्तं - " एवं करिस्सं, जइ मह वयणं करेह ।" तेहि वृत्तं - " समाइससु जं कायव्वं ।" तीए वृत्तं -- "जयाइहं 'एवं' होउ त्ति' भणेमि तया तुम्भेहिं पि एवं होउ त्ति' वत्तव्वं ।" पडिवन्नमणेहि । तीए वृत्तो-- "मंती- निमंतेसु रायाणं ।" तेण तहेवं कथं । आगओ राया । कया पडिवत्ती । तीए य पच्छन्नं कया भोयणाइ - सामग्गी । रन्ना चितियं - " निमंतिओ हं ताव न दीसए भोयणोवक्कमो को वि । ता किमेयं ति ?"
"
[ १९ ] तीए य खड्डाए काऊण कुसुमाईहि पूयं भणिय -- "भो भो जवखा, रसवई सव्वा वि होउं " तेहि भणियं - ' एवं होउं त्ति । तओ आगया रसवई । रन्ता कयं भोयणं । तओ पुव्व-पउणो कयाई तंबोलफुल्ल- विलेवण-वत्थाहरणाई ताई च चत्तारि लक्खाई इच्चाई सव्वं पि 'होउ त्ति' तीए जपिए खड्डा गए जंपियं एवं होउ' त्ति । सव्वं दुक्कं समप्पियं रन्नो । चितियं रन्ना - - 'अहो, अउव्वा सिद्धि जं खड्डा - समुट्ठिए वयणेणंतरमेव सव्वं संपज्जइत्ति ।" विम्हियमणेण पुट्ठा सीलमई - " भद्दे,
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org