________________
१२०
प्राकृत भारती
अग्गओ दिनें पढम-वत्ता-पइन्नं अच्चं-फलियं मुग्गखेत्तं । सेट्ठिणा भणियं--"अहो ! सुफलियं मुग्ग-खेत्तं । सव्वसंपया खेत्तसामिणो।" तीए भणियं-"एवमेयं, जइ न खद्धति ।" सेट्ठिणा चितियं 'अक्खयं पेक्खंती वि खद्धति अक्खइ । अओ असंबद्धप्पलाविणी एसा।" गओ एग समिद्धपमुइय-जण-संकुलं नयरं । सेठ्ठिणा भणियं-"अहो ! रम्मत्तणं इमस्स ।" तीए भणियं-"जइ न उब्वसं' त्ति। सेट्ठिणा चितियं-"उल्लंठभासिणी इमा।"
[७] अग्गओ गच्छंतेण सेट्ठिणा दिट्ठो परुढाणेगप्पहारो पहरणकरो ताव कुट्टिओ । सेट्ठिणा चितियं-'कि न सूरो, जो सत्थेहि कुट्टिज्जइ, परं अजुत्तजंपिरी इमा।" गओ अग्गओ नग्गोह-तले वीसंतो सेटठी। बहू उण नग्गोहच्छायं छडिडऊण ठिया दूरे । सेठिणा भणियं-"अच्छसु छायाए ।" न तत्थ ठिया । सेठिणा चितियं 'सव्वहा विवरीय' त्ति ।
पत्तो गाममेक्कं । बहुए वुत्तो सेट्ठी-“एत्य अत्थि मे माउलंगो तं जाव पेच्छामि ताव तुब्भे पडिवालेह" ति गया सा मज्झे। दिट्ठा माउलगेण ससंभमं भणिया-"वच्छे ! कत्थ पत्थियासि ?" तीए भणियं"ससुरेण सह पिइहरं पत्थियम्हि ।" तेण भणियं-"कत्थ ते ससुरो ?" तीए वुत्तं- "बाहिं चिठ्ठइ ।"
[८] गंतण माऊलेण हक्कारिओ सायरं सेट्ठी। सकसाउ त्ति अणिच्छतो वि नीओ निब्बंधेण गेहं । भोयणं काऊण आगओ बाहिं । मज्झण्हसमओ त्ति वीसमिओ रहन्भंतरे। सीलमई वि निसन्ना रहच्छायाए। एत्थंतरे करीरत्थंबावलंबी पुणो-पुणो वासए वायसो। भणियं अणाए-"अरे ! काय ! किं न थक्कसि करयंरतो।"
एक्के दुन्नय जे कया तेहिं नीहरिय घरस्स ।
बीजा दुन्नय जइ करउँ तो न मिलउ पियरस्स ।।७।। [९] सुयमिणं सेट्टिणा भणिआ सा-"वच्छे ! किमेवं जपसि ?" बहुए भणियं-"न किं चि ।" सेट्ठिणा भणियं-कहं न किंचि । वायसमुद्दिसिऊण 'एक्के दुन्नय' त्ति जं पढियं तं साहिप्पायं ।" बहूए वुत्तं"एवं ता सुणेउ।" ताओ
सोरब्भ-गुणेणं छेय-घरिसणाईणि चंदणं लहइ ।
राग-गुणेणं पावइ खंडण-कढणाई मंजिट्ठा ॥८॥ [१०] एवं ममावि गुणो सत्तू संजाओ। जओ “सयल-कला
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org