SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ कपूरमंजरी लक्खीअदि। अद्धणारीसरस्स वामद्धे अकहिआ वि गोरी मुणिज्जदि । एसो वि जोईसरो । एस उण परिअणो। (विचिन्त्य) ता किं-ति एदस्स महिला सहिदस्स वि दिट्ठी में बहु मण्णेदि (इति व्यस्रं वीक्षते)। राजा-(विदूषकमपवार्य) जं मुक्का सवणंतरेण सहसा तिक्खा कडक्खच्छडा भिंगाहिट्ठिकेदअ-अग्गिमदलद्दोणीसरिच्छच्छवी । तं कप्पूररसेण णं धवलिदो जोण्हाएँ णं हाविदो ___मुत्ताणं घणरेणुण-व्व छुरिदो जादो म्हि एत्तरे ॥२८॥ (विदूषकं तथैव) अहो से रूवसोहा। मण्णे मज्झं तिवलिवलिअं डिम्भमुट्ठीअ गेझं णो बाहूहिं रमणफलअं वेढि, जादि दोहिं । णेत्तच्छेत्तं तरुणपसईकिज्जमाणोवमाणं ता पच्चक्ख मह विलिहि, जादि एसा ण चित्ते ॥२९॥ कहं ण्हाणधोदविलेवणा वि समुत्तारिदभूसणा-वि रमणिज्जा। अह वा रूवेण मुक्काओ विभूसीअंति ताणं अलंकारवसेण सोहा । णिसग्गचंगस्स ण माणुसस्स सोहा समुम्मीलदि भूसणेहिं ॥३०॥ एदाए एदं दाव । जदो। लावण्णं णवजच्चकंचणणिहं णेत्ताण दीहत्तणं ____ कण्णेहिं खलिदं कवोलफलआ दोखण्डचंदोवमा। एसा पंचसरेण संधिदधणुदण्डेण रक्खिज्जए __ जेणं सोसणमोहणप्पहुदिणो विधंति मं मग्गणा ॥३१॥ विदूषकः-(विहस्य) जाणे रच्छासु लुण्ठदि तुह सोण्डीरत्तणं । राजा-(विहस्य) पिअवअस्स कधेमि दे । अंगं चंगं णिअगुणगणालंकिदं कामिणीणं पच्छाअंती तणुगुणसिरि भादि णेवच्छलच्छी । इत्थं जाणं अवअवगदा का वि सुन्दरमुद्दा मण्णे ताणं वलइदधणू णिच्चभिच्चो अणंगो ॥३२॥ Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.003808
Book TitlePrakrit Bharti
Original Sutra AuthorN/A
AuthorPrem Suman Jain
PublisherAgam Ahimsa Samta Evam Prakrit Samsthan
Publication Year1991
Total Pages268
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy