SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ १०० प्राकृत भारती राजा-इदं आसणं । उवविसद भइरवाणंदो। भैरवानन्दः-(उपविश्य) किं कादव्वं । राजा-कहिं पि विसए अच्छरिअं दमे॒ इच्छामि । भैरवानन्दःदंसेमि तं पि सणिणं वसुहावइण्णं थम्भेमि तस्स वि रविस्स रहं णहद्ध । आणेमि जक्खसुरसिद्धगणंगणाओ तं णत्थि भूमिबलए मइ जं ण सझं ॥२४॥ ता भणं किं कीरदु। राजा-वअस्स भण किं-पि अउव्वं दिट्टं महिलारअणं । विदूषकः-अस्थि एत्थ दक्षिणावहे वच्छोमं णाम णअरं । तहिं मए एक्कं ___ कण्णआरअणं दिटुं । तं इह आणीअदु। भैरवानन्दः-आणीअदि । राजा-अवदारिज्जदु पुण्णिमाहरिणको धरणीअलम्मि । (भैरवानन्दो ध्यानं नाटयति) (ततः प्रविशति पटाक्षेपेण नायिका । सर्वे अवलोकयन्ति ।) राजा-अहह अच्छरिअं अच्छरिअं। जं धोअंजणसोणलोअणजुअं लग्गालअग्गं मुहं हत्थालम्बिदकेसपल्लवचए दोलंति जं बिंदुणो। जं एक्कं सिचअंचलं शिवसिदं तं हाणकेलिदिदा आणीदा इअमन्भूदेक्कजणणी जोईसरेणामुणा ।।२५।। अवि अ एक्केण पाणिणलिणेण णिवेसअंती वत्थंचलं घणथणत्यलसंसमाणं । चित्ते लिहिज्जदि ण कस्स-वि संजमंती अण्णेण चंकमणदो चलिदं कडिल्लं ॥२६।। विदूषकः णहाणावमुक्काहरणुच्चआए तरंगभंगक्खदमण्डणाए । ओल्लंसुउल्लासिथगल्लगाए सुन्देरसवस्समिमाएँ दिट्ठी ॥२७॥ नायिका-(सर्वानवलोक्य स्वगतम्) एस महाराओ को-वि इमिणा गम्भीर महुरेण सोहासमुदएण जाणीअदि । एसा वि एदस्स महादेवी Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.003808
Book TitlePrakrit Bharti
Original Sutra AuthorN/A
AuthorPrem Suman Jain
PublisherAgam Ahimsa Samta Evam Prakrit Samsthan
Publication Year1991
Total Pages268
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy