SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ कर्पूरमंजरी ९९ राजा - कविजलेण विणा कुदो हिअअस्स णिव्वुदि । विचक्षणा । मा असंध | अणुअकक्कसो ख कविजलबंभणो । सलिलसितो गुणगंठी दिढं गाढअरो भोदि । देवी - ( समन्तादवलोक्य) गाअन्तगोववहूपअपेंखिदासु दोलासु विन्भभवदीसु णिविट्टदिट्टी । विदूषकः - आसणं असणं । राजा - किं तेण । अवि अ जं जादि संजिदतुरंगरहो दिणेसो विदूषकः—भइरवाणंद दुवारे । उवविस्सदि । राजा - कि सो जो जणवअणादो अच्चन्भुदसिद्धी सुणीअदि । विदूषकः - अध किं । राजा - पवेस | ते व्व होंति दिअहा अइदीहदीहा ||२०|| ( प्रविश्य पटाक्षेपेण) ( विदूषको निष्क्रम्य तेनैव सह प्रविशति ) भैरवानन्दः - ( किञ्चिन् मदमभिनीय ) किं च मंतो ण तंतो ण अ किं पि जाणे झाणं च ण किंपि गुरुप्पसादा । मज्जं पिवामो महिलं रमामो Jain Educationa International रण्डा चण्डा दिक्खिदा धम्मदारा मज्जं मंसं पिज्जए खज्जए अ । भिक्खा भोज्जं चम्मखण्डं च सेज्जा मोक्खं च जामो कुलमग्गलग्गा ||२१|| कोलो धम्मो कस्स णो भादि रम्मो ||२२|| मुति भणति हरिबम्हमुहा वि देवा झाणेण वेअपढणेण कदु विकआहिं । एक्केण केवलमुमादइदेण दिट्ठो मोक्खो समं सुरअकेलिसुरारसेहि ||२३|| For Personal and Private Use Only www.jainelibrary.org
SR No.003808
Book TitlePrakrit Bharti
Original Sutra AuthorN/A
AuthorPrem Suman Jain
PublisherAgam Ahimsa Samta Evam Prakrit Samsthan
Publication Year1991
Total Pages268
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy