________________
९८
प्राकृत भारती
विदूषकः-ता उज्जुअं ज्जेव किं ण भण्णइ अम्हाणं चेडिआ हरिउड्ढ
___ गदिउड्ढ-पोट्टिस-हालप्पहुदीणं पि पुरदो सुकइ त्ति। राजा-एवं णेदं।
(विदूषकः रुष्ट इव सक्रोधम् उत्थाय परिक्रामति) विचक्षणा-(विहस्य) तहिं गच्छ जहिं मे मादाए पढम साडोलिआ गदा । विदूषकः-(वलितग्रीवम्) तुवं पुण तहि गच्छ जहिं मे मादाए पढमा
दंतावली गदा । अण्णं च, ईदिसस्स राउलस्स भदं भोदु जहिं चेडिआ बंभणेण समं समसीसिआए दीस दि, मइरा पंचगव्वं च एक्कस्सि भण्डे कीरदि, कच्चं माणिक्कं च समं आहरणे
पउंजीअदि । विचक्षणा-इह राउले तं ते भोदु कण्ठछिदं जं तिलोअणो भअवं सीसे
समुव्वहदि । तेणं च दे मुहं चूरीअदुः जेण असोअतरू दोहलं
लहेदि। विपकः-या दासीए पुत्ति टेकराले कोयसअचट्टगि रच्छालोट्टगि
एवं मं भणसि । ता मह महबंभागस्स भणिदेण तं तुम लह जं फग्गुणसमए सोहज्जणो जणादो लहेदि, जं च पामराहितो
गलिवइल्लो लहेदि। विचक्षणा-अहं पूण तुह एवं भणंतस्स णेउरस्स विअ पाअलग्गस्स पाएण
मुहं चूरइस्सं । अण्णं च, उत्तरासाढापुरस्सर णक्खत्तणामधेअं
अंगजअलं उप्पाडिअ घल्लिस्सं । विदूषकः---(सक्रोधम् परिक्रामन् जवनिकान्तरे किञ्चिदुच्चैः) ईदिस
राउलं दुरेण वंदीअदि जहिं दासो बंभणेण समं पडिसिद्धि करेदि । ता अज्जपहुदि णिअवसुंधराणाम बंभणीए चलणसुस्सूसओ भविअ गेहे जेव चिटिठस्सं ।
(सर्वे हसन्ति ) देवी-कीदिसी अज्ज कविजलेण विणा गोट्ठी, कोदिसी उग णअणंजणेण
विणा पसाहणालच्छी। (नेपथ्ये) विदूषकः-ण हु ण हु आगमिस्सं । अण्णो कोवि पिअवअस्सो
वअस्सेण अण्णेसीअदु। एसा वा दुटुदासी लम्बकुच्चं टप्परकण्णं पडिसीसअं देइअ मह ठाणे कीरदु । अहं एक्को मुदो तुम्हाणं सव्वाणं मज्झम्मि । तुम्हे उण वरिस स जीवध ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org