SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ ९८ प्राकृत भारती विदूषकः-ता उज्जुअं ज्जेव किं ण भण्णइ अम्हाणं चेडिआ हरिउड्ढ ___ गदिउड्ढ-पोट्टिस-हालप्पहुदीणं पि पुरदो सुकइ त्ति। राजा-एवं णेदं। (विदूषकः रुष्ट इव सक्रोधम् उत्थाय परिक्रामति) विचक्षणा-(विहस्य) तहिं गच्छ जहिं मे मादाए पढम साडोलिआ गदा । विदूषकः-(वलितग्रीवम्) तुवं पुण तहि गच्छ जहिं मे मादाए पढमा दंतावली गदा । अण्णं च, ईदिसस्स राउलस्स भदं भोदु जहिं चेडिआ बंभणेण समं समसीसिआए दीस दि, मइरा पंचगव्वं च एक्कस्सि भण्डे कीरदि, कच्चं माणिक्कं च समं आहरणे पउंजीअदि । विचक्षणा-इह राउले तं ते भोदु कण्ठछिदं जं तिलोअणो भअवं सीसे समुव्वहदि । तेणं च दे मुहं चूरीअदुः जेण असोअतरू दोहलं लहेदि। विपकः-या दासीए पुत्ति टेकराले कोयसअचट्टगि रच्छालोट्टगि एवं मं भणसि । ता मह महबंभागस्स भणिदेण तं तुम लह जं फग्गुणसमए सोहज्जणो जणादो लहेदि, जं च पामराहितो गलिवइल्लो लहेदि। विचक्षणा-अहं पूण तुह एवं भणंतस्स णेउरस्स विअ पाअलग्गस्स पाएण मुहं चूरइस्सं । अण्णं च, उत्तरासाढापुरस्सर णक्खत्तणामधेअं अंगजअलं उप्पाडिअ घल्लिस्सं । विदूषकः---(सक्रोधम् परिक्रामन् जवनिकान्तरे किञ्चिदुच्चैः) ईदिस राउलं दुरेण वंदीअदि जहिं दासो बंभणेण समं पडिसिद्धि करेदि । ता अज्जपहुदि णिअवसुंधराणाम बंभणीए चलणसुस्सूसओ भविअ गेहे जेव चिटिठस्सं । (सर्वे हसन्ति ) देवी-कीदिसी अज्ज कविजलेण विणा गोट्ठी, कोदिसी उग णअणंजणेण विणा पसाहणालच्छी। (नेपथ्ये) विदूषकः-ण हु ण हु आगमिस्सं । अण्णो कोवि पिअवअस्सो वअस्सेण अण्णेसीअदु। एसा वा दुटुदासी लम्बकुच्चं टप्परकण्णं पडिसीसअं देइअ मह ठाणे कीरदु । अहं एक्को मुदो तुम्हाणं सव्वाणं मज्झम्मि । तुम्हे उण वरिस स जीवध । Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.003808
Book TitlePrakrit Bharti
Original Sutra AuthorN/A
AuthorPrem Suman Jain
PublisherAgam Ahimsa Samta Evam Prakrit Samsthan
Publication Year1991
Total Pages268
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy