SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ कर्पूरमंजरी विचक्षणा-(विहस्य) णिअकंतारत्तणजोग्गं ते वअणं । विदूषकः-किं पि उदारवअणा तुमं पढ । देवी-(किञ्चत् स्मित्वा) सहि विअक्खणे अम्हाणं पुरदो तुमं गाढ कइ त्तणेण उत्ताणा भोसि । ता पढ संपदं अज्जउत्तस्स पुरदो स कदं कव्वं । जदो तं कव्वं जं सहाए पढोअदि । तं सुवण्णं जं कस्स वट्टिआए णिव्वहदि । सा घरिणी जा पदि रंजेदि । विचक्षणा–जं देवी आणवेदि । (इति पठति) जे लंकागिरिमेहलाहिं खलिदा संभोअखिण्णोरई फारप्फुल्लफणावलीकवलणे पत्ता दरिदत्तणं । ते एण्हि मलआणिला विरहिणीणीसाससंपक्किणो जादा झत्ति सिसुत्तणे वि वहला तारुण्णपुण्णा विअ ।।१९।। राजा-सच्चं विअक्खणा विअक्खणा चदुरत्तणे उत्तीणं ता किं पि अण्णं विचित्तदाए । कइणं सुकइ-त्ति । कइचूडामणित्तणे ठिदा एसा। विदूषकः-(सक्रोधम्) ता उज्जुअं ज्जेव किं ण भण्णइ अच्चुत्तमा विअक्खणा अच्चाधमो कविजलो बंभणो त्ति ।। विचक्षणा-अज्ज मा कुप्प। कव्वं ज्जेव कवित्तणं पिसुणेदि। जदा णिअकंतारत्तणणिदणिज्जे वि अत्थे सुकुमारा दे वाणी, लंबत्थणीए विअ एक्कावली, तंडिलाए विअ कंचुलिआ, काणाए विअ कज्जलसलाआ सुठुतरं ण भादि रमणिज्जा। विदूषकः-तुब्भ उण रमणिज्जे-वि अत्थे ण सुंदरा सद्दावली । कणअकडि सुत्तए विअ लोहकिंकणीमालिआ, पडिपट्टे विअ टसरिविरंअणा, गोरंगीए विअ चंदणचच्चा ण चारुत्तणं अवलंवेदि । तधा वि तुमं वण्णीअसि । विचक्षणा-अज्ज का तुम्हेहिं समं अम्हाणं पाडिसिद्धी। जदो तुमं णाराओ विअ णिरक्खरो वि रअणतुलाए णिउंजीअसि । अहं पुण तुलं व्व लद्धक्खरा वि ण सुवण्णतोलणे णिसंज्जीआमि । विदूषकः-(सक्रोधम्) एवं मह भणंतीए तुह वामं दक्खिणं च जुहिट्ठिल जेट्ठभाअरणामधेअं अंगजुअलं तडत्ति उप्पाडइस्सं । विचक्षणा–तुज्झ पुणो हं उत्तरफग्गुणीपुरस्सरणामधेअं अंगं तडत्ति - खण्डिस्सं । राजा-वअस्स कइत्तणे ठिदा एसा। Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.003808
Book TitlePrakrit Bharti
Original Sutra AuthorN/A
AuthorPrem Suman Jain
PublisherAgam Ahimsa Samta Evam Prakrit Samsthan
Publication Year1991
Total Pages268
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy